SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ૩૧૮ ઉત્તમ પાઠ ૧૫ वयस्या उच्यन्ते । धर्मेण प्राप्यम् धर्म्यम् सुखम् । धर्मादनपेतं धर्म्यम् (यद् धर्ममनुवर्तते) हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या गार्हपत्य-जन्य-धर्म्यम् ७।१।११ ૬ તાર્ય અને વિધ્ય અર્થમાં - અનુક્રમે તૃતીયાન્ત નૌ અને विष २०थी नावा तार्यम् नाव्यमुदकम् । नाव्या नदी। विषेण वध्यो (वधार्हो) विष्यः । नौ-विषेण तार्य-वध्ये ७।१।१२ ૭ અનપેત અર્થમાં પંચમ્યન્ત ન્યાય અને અર્થ શબ્દથી. न्यायादनपेतम् न्याय्यम् । अर्थादनपेतम् अर्थ्यम् । न्यायार्थाद् अनपेते ७।१।१३।। ८ साधु अर्थमा (साधुः प्रवीणो योग्य उपकारको वा)(૧) સક્ષમ્યન્ત નામથી कर्मणि साधुः कर्मण्यः। सभायां सभ्यः। शरणे शरण्यः। (२) पथिन् अतिथि वसति भने स्वपति शथी. एयण पथि साधु पाथेयम् । आतिथेयम् । स्वापतेयम् । (3) भक्त शथी ण थाय छे. भक्ते साधुः भाक्तः शालिः। (४) पर्षद् शथी ण्य भने ण थाय छे. पर्षदि साधुः पार्षद्यः। पर्षदि साधुः पार्षदः। अन्यमते. परिषद् थी ५ए। पारिषद्यः। पारिषदः।। (५) सर्वजन शथी ण्य भने ईनञ् थायछे. सार्वजन्यः। सार्वजनीनः। (६) प्रतिजन विगेरेथी ईनञ् थाय छे. प्रतिजने साधुः प्रातिजनीनः । आनुजनीनः । इदंयुगे साधुः ऐदंयुगीनः ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy