SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ૩૧૨ ઉત્તમા પાઠ ૧૪ ( 3 ) मास शब्दथी वय गभ्य होय तो ईनञ् भने य थाय छे. मासं भूतो मासीनो मास्यो दारकः । (४) षण्मास शब्थी वय गभ्य होय तो य यण् अने इकण् थाय छे. षण्मासान्भूतः षण्मास्यः । षाण्मास्यः । षाण्मासिकः । प्राणिनि भूते ६ । ४ । ११२ मासाद् वयसि यः ६ |४।११३ ईनञ् च ६।४।११४ षण्मासाद् य-यणिकण् ६।४।११५ પ્રથમાન્ત નામથી - २८ अस्य प्रयोजनम् अर्थभां जिनमहः प्रयोजनमस्य जैनमहिकम्। दैपोत्सविकम् । प्रयोजनम् ६।४।११७ 30 अस्य प्राप्तः अर्थभां ( १ ) समय शब्थी समयः प्राप्तोऽस्य सामयिकं कार्यम् । (२) ऋतु विगेरे शब्दोथी अण् थाय छे. ऋतुः प्राप्तोऽस्य आर्त्तवं पुष्पफलम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् । (3) काल शब्दथी य थाय छे. कालः प्राप्तोऽस्य काल्यस्तापसः । काल्या मेघाः । समयात् प्राप्तः ६।४।१२४ ऋत्वादिभ्योऽण् ६ । ४ । १२५ कालाद् यः ६ |४।१२६ ३१ अस्य दीर्घः अर्थभां काल शब्दथी दीर्घः कालोऽस्य कालिकं ऋणम्, वैरम् । कालिकी संपत् । दीर्घः ६।४।१२७
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy