SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૪ ઉત્તરમાં ૩૧૧ (3) पन्थानं नित्यं याति पान्थः । पान्था रू. महिं ण પ્રત્યય અને પથ નો પ થાય છે. तद् यात्येभ्यः ६।४।८७ पथ इकट् ६।४।८८ नित्यं णः पन्थश्च ६।४।८९ તૃતીયાન્ત નામથી - २५शोभमान अर्थमा (१) कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । वास्त्रयुगिकं शरीरम् । औपानहिको पादौ । (२) कर्म भने वेष शथी य प्रत्यय थाय छे. कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । शोभमाने ६।४।१०२ कर्म-वेषाद् यः ६।४।१०३ २६ निर्वृत्त समां कालवाचि श०४थी अह्ना निवृत्तम आह्निकम् । मासिकम् । वार्षिकम्। सांवत्सरिकम् । त्याह निर्वृत्ते ६।४।१०५ દ્વિતીયાના નામથી - २७ भावि भने भूत अर्थमा मासं भावी मासिक उत्सवः महीना सुधा थवानो उत्सव. मासं भूतः मासिकः व्याधिः મહીના સુધી થયેલો વ્યાધિ. तं भावि-भूते ६।४।१०६ २८ भूत अर्थमा (१) वर्ष २०६ लेने अंत छ मेवा द्विगु सभासथी प्रा. अर्थम अ प्रत्यय थाय छे. द्वे वर्षे भूतो द्विवर्षों दारकः । त्रिवर्षों वत्सः। (२) मास श६ ठेने संत छ मेवा द्विसमासथी क्य सभ्य होय तो य प्रत्यय थाय छे. द्वौ मासौ भूतः द्विमास्यः त्रिमास्यो दारकः।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy