SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 30 ઉત્તમા પાઠ ૧૪ ५ चरति अर्थभां हस्तिना चरति हास्तिकः । शाकटिकः । दघ्ना चरति - भक्षयति दाधिकः । पादाभ्यां चरति पदिकः । इकट् प्रत्यय पाद नो पद् थाय छे. चरति ६|४|११ पदिकः ६|४|१३ ६ जीवति अर्थभां वेतनादि शब्दोथी वेतनेन जीवति वैतनिकः । वाहेन वाहिकः । विगेरे. वेतनादेः जीवति ६।४।१५ ७ निर्वृत्त अर्थभां (१) अक्षद्यूतादि शब्दोथी अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकम् वैरम् । (२) भाववाथि शब्दोथी इम प्रत्यय थाय छे. पाकेन निर्वृत्तं पाकिमम् । कुट्टिमम्। संमूच्छिमम् । (3) याचित अने अपमित्य शब्थी कण् प्रत्यय थाय छे. याचितेन निर्वृत्तं याचितकम् । अपमित्य ( प्रतिदानेन ) निर्वृत्तमापमित्यकम् । निर्वृत्तेऽक्षद्यूतादेः ६ |४| २० भावादिमः ६।४।२१ याचिताऽपमित्यात् कण् ६।४।२२ ८ वर्तते अर्थभां ओजस् सहस् ने अम्भस् शब्दथी ओजसा ( बलेन ) वर्तते औजसिकः । साहसिकः । आम्भसिकः । ओज :- सहो - Sम्भसो वर्तते ६।४।२७ દ્વિતીયાન્ત નામથી - ८ वर्तते अर्थभां (१) प्रतिलोम अनुलोम प्रतीप अन्वीप प्रतिकूल ने अनुकूल शब्दथी
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy