SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૪ ઉત્તમાં ૩૦૫ ૩૫એનો નિવાસ અર્થમાં પ્રથમાના નામથી પૂર્વે કહ્યા પ્રમાણે प्रत्ययो थाय छे. त्रुघ्नो निवासोऽस्य सौनः । माथुरः । नादेयः। राष्ट्रियः। सेः निवासाद् अस्य ६।३।२१३ ॥ वत् तस् [तसि] सने आम् प्रत्ययान्त शो सव्यय छ. क्षत्रियवद् । उरस्तः। उच्चस्तराम् । वत्तस्याम् १११।३४ પાઠ ૧૪ મો ૧ અહીંથી આગળ પાઠ ૧૪ માં બતાવેલા અર્થોમાં અપવાદ सिवाय इकण् प्रत्यय आवे छे. इकण ६।४।१ તૃતીયાન્ત નામથી - २ जित् जयत् दीव्यत् भने खनत् अर्थमा अर्जितम् आक्षिकम् । शालाकिकम् । अझै र्जयतिआक्षिकः । शालाकिकः । अक्षैः दीव्यति आक्षिकः । अभ्रया खनति आभ्रिकः। कौद्दालिकः । तेन जित-जयत्-दीव्यत्-खनत्सु ६।४।२ ૩ સંસ્કૃત અર્થમાં અને સંસ્કૃષ્ટ અર્થમાં दघ्ना संस्कृतं दाधिकम् । विद्यया वैधिकः । दना संसृष्टं दाधिकम् । विषेण वैषिकम् । संस्कृते ६।४।३ संसृष्टे ६।४।५ ४ तरति अर्थमा (१) उडुपेन तरति औडुपिकः। (२) नौ श६ मने द्वि स्व२ शोथी इक प्रत्यय थायछे. नावा तरति नाविका । बाहुभ्याम् बाहुकः - का। तरति ६।४।९ नौ-द्विस्वरादिकः ६।४।१० ૨૦
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy