SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૦ ઉત્તમ ૨૭૧ चूर्णपिषं पिनष्टि यूएन वाटे छे. रूक्षपेषं पिनष्टि रुक्षने पाटे छे. शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ५।४।६० २१ अकृत भने जीव भथी ५२ अनुभे कृ भने जीव् धातुथी તેજ ધાતુના સંબંધમાં પામ્ વિકલ્પ થાય છે. अकृतकारं करोति अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णाति । जीवन्तं गृह्णातीत्यर्थः । कृग्-ग्रहो ऽकृत-जीवात् ५।४।६१ ૨૨ કરણથી પર ઇન ધાતુથી, તેજ ધાતુના સંબંધમાં ઇમ્િ विपे. थाय छे. पाणिघातं कुड्यमाहन्ति । पाणिना हन्तीति । पादघातं शिलां हन्ति । पादेन हन्तीति । वि. ५18 3६, નિયમ ૪ अस्युपघातमरीन्हन्ति । तसवार 3 शत्रुभोने ४ो छे. शरोपघातं मृगान् हन्ति । पाए। ब3 भृगतामोनेडो छे. निमूलात् कषः ५।४।६२ हनश्च समूलात् ५।४।६३ करणेभ्यः ५।४।६४ ૨૩ આધારથી પર રહેલ વેલ્ ધાતુથી, તેજ ધાતુના સંબંધમાં णम् विस्पे थाय छे.चक्रबन्धं बद्धः। चारकबन्धं बद्धः। गुप्तिबन्धं बद्धः। चक्रादिषु बद्धः इत्यर्थः । बन्धे नाम्नि ५।४।६७ आधारात् ५।४।६८ २४ जीव भने पुरुष तथा ५२ २३८ अनु नश् भने वह ધાતુથી તેજ ધાતુના સંબંધમાં મ્ વિકલ્પ થાય છે. जीवनाशं नश्यति । जीवनश्यतीत्यर्थः। पुरुषवाहं वहति । पुरुषः - प्रेष्यो भूत्वा वहतीत्यर्थः । कर्तु जीव-पुरुषात् नश्-वहः ५।४।६९
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy