SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ૨૭૦ ઉત્તમાં પાઠ ૧૦ चर्मपूरमास्ते चर्म पूरयित्वास्ते । यामाने पूरीन से छ, उदरपूरं शेते उदरं पूरयित्वा शेते । पेट भरीने सुवे छे. चर्मोदरात् पूरेः ५।४।५६ ૧૭વૃષ્ટિનું માન જણાતું હોય ત્યારે કર્મથી પર રહેલ પૂરિ ધાતુથી || વિકલ્પ થાય છે અને ધાતુના નો લોપ विधे थाय छे. गोष्पदनं वृष्टो मेघः । गोष्पदपूरं वृष्टो मेघः। मूषक-बिलपूरं वृष्टो मेघः । यावता गोष्पदादिपूरणा भवति तावद् वृष्टः । वृष्टिमान ऊलुक् चास्य वा ५।४।५७ १८ चेल (४५९) हेनो अर्थ छ मेवा भथी ५२ २३८ क्नोपि (क्नूय् + णि) धातुथी. णम् वि.थाय छे. दि. 416 उ६, नियम ४ अन ॥ चेलक्नोपं वृष्टो मेघः । यवता चेलं क्नूय्यते आर्दीभवति तावद् वृष्टः । कम्बलक्नोपं वृष्टो मेघ । sium वाणीने મેઘ વરસ્યો, કાંબળ પલાળે એટલો મેઘ વરસ્યો. चेलार्थात् क्नोपे: ५।४।५८ १८ गात्र भने पुरुष भथी ५२ २७८ स्ना धातुथी णम् विधे थाय छे. गात्रस्नायं वृष्टो मेघः । पुरुषस्नायं वृष्टो मेघः । यावता गात्रं पुरुषश्च स्नाप्यते तावद् वृष्टः । गात्र-पुरुषात् स्न: ५।४।५९ २०शुष्क, चूर्ण अने रूक्ष, भथी ५२ २३८ पिष् धातुथी, તેજ ધાતુના સંબંધમાં પામ્ વિકલ્પ થાય છે. शुष्कपेषं पिनष्टि शुष्कं पिनष्टीत्यर्थः। सूबने वाटे छे.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy