SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ૨૨૨ ઉત્તમાં પાઠ ૬ नृत - नरिनृतीति-नरीनर्ति । नरिनृत्तः। नरिनृतति । नर्नतीति नति। नर्तृत्तः। नतति । नरीनृतीति-नरीनति। नरीनृत्तः। नरीनृतति । रि-रौ च लुपि ४।१।५६ दि. ५८४ १५, नियम ८ नरीनृतीति । लोलुपीति, लोलोप्ति । 16 हो નામ ધાતુઓ ૧ દ્વિતીયાન્ત નામથી ઈચ્છામાં શાણ પ્રત્યય વિકલ્પ થાય છે. पुत्रमिच्छति-पुत्र+ काम्य = पुत्रकाम्य(धातु)पुत्रने ५७j. पुत्रकाम्य + शव् + ति = पुत्रकाम्यति पुत्राने छे छे. इदमिच्छति इदंकाम्यति मन छे छे. स्वरिच्छति स्वःकाम्यति स्वनि छे. ५२. - इदमिच्छति । मा प्रमाण सर्वावास्य २ छ. द्वितीयायाः काम्यः ३।४।२२ . म् शन्त भने अव्यय सिवाय द्वितीयान्त नामथी छान अर्थमा य (क्यन्) भने काम्य विधे थाय छे. पुत्रमिच्छति पुत्रीयति पुत्रने छ छ नियम 3 नावमिच्छति नाव्यति नावने छछे छे नियम ११ वाचमिच्छति वाच्यति पाएने छे छे प्र. 416 3४, नियम १ से प्रभारी पुत्रकाम्यति । वाक्काम्यति । प्र. 418 3४, नियम १.४ो. अमाव्ययात् क्यन् च ३।४।२३ 3 क्यन् ५२ छdi अपनी ई थाय छे. पुत्रीयति । मालीयति । क्यनि ४।३।११२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy