SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ પાઠ ૫ ઉત્તમ ૨ ૨૧ भू + (यङ् लुप्) = बोभू - बोभू + ति = बोभोति । बहुलं लुप् ३।४।१४ २ व्यंनथी. २३ यता वित् प्रत्ययो ५२ ७di, यङ् लुप् धातुथी बहुलतामे ई थाय छे. बाभवीति । बोभोति । लालपीति, लालप्ति। यङ्-तु-रु-स्तोर्बहुलम् ४।३।६४ हन् सिवाय पंयमान्त पातुन। स्वरनो क्विप् भने हि उत् उत् प्रत्यय ५२ छत ही थाय छे. प्रशान् प्रशामौ । शान्तः शंशान्तः । शान्तवान् । शान्त्वा । शान्तिः । अहन्-पञ्चमस्य क्वि-क्ङिति ४।१।१०७ | ધાતુના મનો પદને અંતે અને મ વ પર છતાં થાય છે. प्रशाम्यति इति क्विप् प्रशान् । चङक्रमीमि चङ्क्रन्मि । चक्रन्वः । चङ्क्रन्मः । अचङ्क्रमीत्, अचङ्क्रन् । मो नो म्वोश्च २।१।६७ बोभू - १. बोभवीति-बोभोति । बोभूतः । बोभुवति । दि. 416 १४, नियम 3 ह्य अबोभवीत् - अबोभोत । अबोभूताम् । अबोभवुः । दि. 416 १४, नियम, दि. 16 १२, नियम ५ 3 ऋवा यङ् लुप् पातुर्नु द्वित्व थये. छते, पूर्वने रि, र् અને તે આગમ થાય છે. कृ - चरिकरीति-चरिकर्ति। चरिकृतः। चरिक्रति । चर्करीति-चर्कर्ति। चर्कतः। चक्रति । चरीकरीति-चरीकति । चरीकृतः। चरीक्रति ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy