SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ૨૧૧ પાઠ ૩૬ મધ્યમાં अबिभ्रजत् - अबभ्राजत् । अबीभसत् - अबभासत् । अबीभषत् - अबभाषत् । अदीदिपत् - अदिदीपत् । अचीकणत् - अचकाणद् । । - अजूहवत् - अजुहावत् । अजीहिठत् - अजिहेठत् । अलूलुटत् - अलुलोटत् । भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रणवण-भण-श्रण-ह्वे-हेठ-लुट-लुप-लपां नवा ४।२।३६ (८) उपान्त्य ऋ [नो विडपे ऋ थाय छे. वृत् - अवीवृतत् – अववर्तत् । कृत् २९॥ १० अचीकृतत् - अचिकीर्तत् । ऋद् ऋवर्णस्य ४।२।३७ (८) घ्रा न पान्त्यनो विपे. इ थाय छे. अजिजिपत् - अजिघ्नपत् । जिघ्रतेरिः ४।२।३८ (१०) स्था न। उपान्त्यनो नित्य इ थाय छे. अतिष्ठिपत् । तिष्ठतेः ४।२।३९ (११) पापीj नो पीप्य थाय छ भने द्विति यती नथी. अपीप्यत् । डे पिबः पीप्य् ४।१।३३ (१२) स्वप्नो सुप्, द्वे नो हु भने श्विनो वि४८ शु थाय छे. असूषुपत् । अजूहवत् । अशूशवत्, अशिश्वयत् । स्वपे र्यङ्-डे च ४।१।८० द्वित्वे ह्वः ४।१।८७ श्वेर्वा ४।१।८९ सोशी:कारि + यात् नियम ८ कार्यात् कार्यास्ताम् कार्यासुः . . कारयिषीष्ट ० षीयास्तात् ० षीरन् छ.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy