SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ મધ્યમા પાઠ ૩૬ शास्, अशशासत् । ओणं, मा ओणिणत् । याच्, अययावत् । लोक्, अलुलोकत् । ढौक्, अडुढौकत् । (२) अततक्षत् - आमां पछीनो स्वर लघु नथी डेभडे तेनी પછી સંયોગ છે. શ્ર્વ સંયુક્ત છે, માટે પૂર્વના અનો રૂ थयो नथी. अचकथत् - समां समाननो सोच थाय छे, उभडे कथ धातुमां समान छे. ( अचीकथत् पा वपराय छे.) अचकमत - समां इ [ णिग्] नथी, सीधो अ [ङ ] પ્રત્યય લાગેલો છે. ૨૧૦ (3) अचिक्वणत्-मां पूर्वनो स्वर लघु नथी उमडे तेनी पछी संयोग छे, भाटे द्दीर्घ थ्यो नथी. उर्णु-औणुनवत्આમાં ધાતુ સ્વરાદિ છે, માટે પૂર્વનો - શુ નો સ્વર ૩દીર્ઘ न थयो. अचकथत् । असुसुखत् - आमां समाननो सोच छे. 1 (४) स्मृ, दृ, त्वर्, प्रथ्, म्रद्, स्तृ अने स्पश् ना पूर्वना स्वरनो अथाय छे. असस्मरत् । अददरत् । अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् । स्मृ-दृ-त्वर-प्रथ-प्रद-स्तु - स्पशेरः ४।१।६५ (1) वेष्ट् जने चेष्ट् ना पूर्वना स्वरनो विडये अथाय छे. अववेष्टत्, अविवेष्टत् । अचचेष्टत्-अचिचेष्टत् । वा वेष्ट चेष्टः ४|१|६६ - (६) गण धातुना पूर्वना स्वरनो इ भने अथाय छे. अजीगणत्, अजगणत् । ई च गण: ४।१।६७ (७) भ्राज्, भास्, भाष्, दीप्, पीड्, जीव्, मील्, कण्, रण्, वण्, भण्, श्रण्, ह्वे, हेठ्, लुट्, लुप् अने लप् नो ઉપાન્ય વિકલ્પે હ્રસ્વ થાય છે.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy