________________
પાઠ ૩૬ મધ્યમાં
૨૦૫ (3) कम्, अम् भने चम् सिवायना अम् मन्तव
ધાતુઓનો સ્વર હ્રસ્વ થાય છે. रम्, रमयति । गमयति । शमयति विगेरे
कम् - कामयति। अम् - आमयति । चम् - चामयति । अमोऽकम्यमि चमः ४।२।२६।। (४) ऋ, (ए! २, 3), री, व्ली ही, क्नूय, माय् भने
आ, २रान्त पातुमाने प् [पु]. उभे२।५ छे.
अर्पयति । रेपयति । हेपयति । दापयति । स्थापयति । अर्ति-री-क्ली-ही-क्नूयि-क्ष्माय्यातां पुः ४।२।२१ ॥ प् [पु] ५२ छतi, अन्त्य नाभि स्वरनो गु थाय छे. તથા ધાતુના સ્ નો લોપ થાય છે. अर्पयति । रेपयति । ब्लेपयति । क्नोपयति । मापयति । पुस्-पौ ४।३।३ य्वोः प्वय-व्यञ्जने लुक् ४।४।१२१ (५) पा, शो, छो, सों, वे, व्ये, ह्वे ने य् उमेराय छे.
पाययति, शाययति, व्याययति, हाययति । (६) पा (२१९ ४२j) ने ल् उभे२।य छे. पालयति । (७) रुह ना ह नो प् विल्पे थाय छे. रोपयति, रोहयति (८) क्री, जि, भने इ (म )ना स्व२नो आ थाय छे.
क्रापयति । जापयति । अध्यापयति । अमो ऽकम्यमि-चमः ४।२।२६ अर्ति-री-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः ४।२।२१ पा-शा-छा-सा-वे-व्या-हो यः ४।२।२० पातेः ४।२।१७ रुहः पः ४।२।१४ णौ क्री-जीङः ४।२।१०