SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ૧૯૬ મધ્યમાં પાઠ ૩૪ २८ संख्यात एक पुण्य वर्ष दीर्घ सने ७५२ मतावेस श६ પછી રાત્રિ હોય એવા તત્પરુષથી ય થાય છે. पुण्या चासौ रात्रिश्च पुण्यरात्रः पुं. वर्षाणां रात्रिः वर्षारात्रः । रात्रेः पूर्वम् पूर्वरात्रः । अर्धरात्रः । द्वयो रात्र्योः समाहारः द्विरात्रम् । रात्रिमतिक्रान्तः अतिरात्रः । संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत् ७।३।११९ 30अनन्त भने अहन्नन्त समा२ द्विगुथी. अ [अट्] थाय छ. पञ्चानां तक्ष्णाम् समाहारः पञ्चतक्षी, स्त्री.. पञ्चतक्षम् न. सप्तानाम् अह्नाम् समाहारः सप्ताहः पुं. द्वयोरह्नोः द्वयहम् न. द्विगोरन्नह्नो ऽट् ७।३।९९ પાઠ ૩૪ મો દ્વન્દ સમાસ ૧ એકી સાથે બોલતી વખતે અને (૨) અવ્યયથી જોડાયેલા નામો સમાસ પામે છે, તે દ્વન્દ સમાસ કહેવાય છે. प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ (इतरेतर द्वंद्व) वाक् च त्वक् च (अनयोः समाहारः) वाक्त्वचम् । (समाहारद्वन्द) नामोनो ५४थाय-धवश्च खरिश्च पलाशश्च धवखदिरपलाशाः। (5.) पीठं च छत्रं च उपानच्च (एतेषां समाहारः) पीठच्छत्रोपानहम्। स. સમાહાર દ્વન્દ નપુંસકલિંગ એકવચનમાં જ વપરાય છે. चार्थे द्वन्द्वः सहोक्तौ ३।१।११७ च् वर्णन व्यंनो, तेभ४ द्, ष् भने हटने सन्त. होय એવા સમાહાર દ્વન્દ સમાસથી મ પ્રત્યય થાય છે. सम्पच्च विपच्च (अनयोः समाहारः) सम्पद्विपदम् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy