SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ પાઠ ૩૩ મધ્યમાં ૧૯૫ २४ ऋच् पुर् पथिन् अप् तथा धुर् अन्तवा समासथी अ थाय छे. ऋचोऽर्धम् अर्धर्चः । ऋचः समीपम् उपर्चम् । श्रियाः पू: श्रीपुरम् । जलस्य पन्थाः जलपथः। मोक्षपथः । विशालाः पन्थानः यस्मिन् विशालपथम् नगरम् । बहवः आप: यस्मिन् बह्वपं तडागम् । राज्यस्य धूः राज्यधुरा । रणधुरा । महती धूरस्य महाधुरं शकटम्। ऋक्-पू:-पथ्यपोऽत् ७।३।७६ धुरो ऽनक्षस्य ७।३।७७ २५गो मन्तवा तत्पुरुषथी अ [अट] थाय छे. राज्ञो गौः राजगवः । राजगवी । पञ्चानां गवां समाहारः पञ्चगवम् । गोस्तत्पुरुषात् ७।३।१०५ २६ राजन् भने सखि सन्तवाणा तत्पुरुषथी अ [अट] थाय छ. देवानां राजा देवराजः। महांश्चासौ राजा च महाराजः (416 3२, नियम VIII) राज्ञः सखा राजसखः । राजन्-सखेः ७।३।१०६ २७ अहन् तव तत्पुरुषथी. अ [ अट्] थाय छे. परमं च तदहश्च परमाहः पुं. । उत्तमाहः पुं. । पुण्यं अहः पुण्याहम् । अह्नः ७।३।११६ २८ सर्व शथी, अंश पाय शोथी, संख्या वाय शोथी અને અવ્યયથી મન શબ્દ હોય એવા તત્પરુષથી [अट्] थाय छे. अने अहन्नो अह्न माहेश थाय छे. अह्न पुलिंग छ. सर्वमहः सर्वाह्नः । पूर्वमह्नः पूर्वाह्नः । अपराह्नः । मध्याह्यः । सायाह्ननः । द्वे अहनी जातस्य व्यह्नजातः । अहः अतिक्रान्ता अत्यह्नी कथा । सर्वांऽश-संख्या-ऽव्ययात् ७।३।११८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy