SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૭ મધ્યમાં ૧૬૧ १०त प्रत्यय (मात्मने उ पु. से. ५.) ५२ छत दीप जन् बुध (ग ४) पूर ताय् भने प्याय् धातुमोथी. स् [ सिच्] ने पहले इ[जिच्] विपे थाय छ भने तनो लोप थाय छे. अदीपि, अदीपिष्ट अदीपिषाताम् अदीपिषत अजनि, अजनिष्ट अजनिषाताम् अजनिषत अपूरि, अपूरिष्ट अपूरिषाताम् अपूरिषत अतायि, अतायिष्ट अतायिषाताम् अतायिषत अप्यायि, अप्यायिष्ट अप्यायिषाताम् अप्यायिषत अबोधि, अबुद्ध । बुध् पातु (गए। ४) भनिट छे, जी પ્રકારમાં એનાં રૂપો આવશે. दीप-जन-बुधि-पूरि-ताय-प्यायो वा ३।४।६७ ૧૧સર્વ ધાતુથી ભાવ અને કર્મમાં ત (૩૫. ૧ વ.) પ્રત્યય પર छतi स् [सिच्] ने पहले इ[जिच्] थाय छ भने त नो दो५ थाय छे. आसि त्वया । ऐक्षि कटः। भाव-कर्मणोः ३।४।६८ ॥ जन् पातुने तेभ४ कम् यम् रम् नम् गम् वम् भने आ+ चम् સિવાય મ કારાન્ત ધાતુને કૃદન્તના મિત્ કે ણિત્ પ્રત્યયો ५२ छतां मने इ[जिच्] प्रत्यय ५२ छतां वृद्धि थती नथी. प्रजनः । जन्यः । अजनि । अभ्रमि । अकामि। न जन-बधः ४।३।५४ मोऽकमि-यमि-रमि-नमि-गमि-वमाऽऽचमः ४।३।५५ 418 १८, नियम १८- अलावि अलाविषाताम् अलाविषत/० अलविषाताम् अलविषत अग्राहि अग्राहिषाताम् अग्राहिषत ० अग्रहीषाताम् अग्रहीषत ११
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy