SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૨ મધ્યમા ૧૪૧ (४) प्रिय विगेरे शब्दोना प्रा विगेरे आदेशो थाय छे. प्रिय प्रेमा । प्रेष्ठः । स्थेमा । स्थेष्ठः । વહાલું स्थिर નિશ્ચલ स्फिर उरु भई, धधुं भोटुं, पहोणुं लारे, भोटुं गुरु बहुल जडु, ध દુઃખી લાંબુ ઘરડું तृप दीर्घ वृद्ध X वरिमा । गरिमा । स्फेष्ठः। वरिष्ठः । गरिष्ठः । बंहिमा । त्रपिमा । बंहीयान् । त्रपीयान् । वृन्दारक प्रशस्य द्राघिमा । द्राघिष्ठः । द्राघीयान् । वर्षिमा । वर्षिष्ठः । वर्षीयान् । वृन्दिमा | वृन्दिष्ठः । वृन्दीयान् । प्रिय - स्थिर स्फिरोरु-गुरु- बहुल - तृप्र-दीर्घ - वृद्ध-वृन्दा रकस्येमनि च प्रा-स्था- स्फा- वर - गर - बंह- त्रप- द्राघ - वर्ष-वृन्दम् ७।४।३८ (4) बहु नो, इष्ठ पर छतां भूय् थाय छे. इमन् ने ईयस् ૫૨ છતાં મૂ થાય છે અને પ્રત્યયના રૂ વર્ણનો લોપ થાય છે, वहु धनुं भूयिष्ठः भूमा । भूयान् । बहोर्णीष्ठे भूय् ७।४।४० भूर्लुक् चेवर्णस्य ७ ४४१ V '' अर्थभां य [ ट्यण् ] अने अ [ अण् ] प्रत्यय प थाय छे. भडे निर्गुण, नैर्गुण्यम् । विषम, वैषम्यम् ६० । गुरु, गौरवम् । अर्हत्, आर्हन्त्मय् । पति- राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च ७।१।६० अर्हतस्तोन्त् च ७।१।६१ य्वृवर्णाद् लघ्वादेः ७।१।६९ प्रेयान् । स्थेयान् । बंहिष्ठः । त्रपिष्ठः । स्फेयान् । वरीयान् । गरीयान् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy