SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १४० મધ્યમા પાઠ ૨૨ १५ ‘पशुं [ भाव ]’ अर्थभां पृथु विगेरे शब्दोथी इमन् भने त्व तथा ता [ तल् ] प्रत्ययो थाय छे. इमन् प्रयांत शब्दो पुसिंगे छे. पृथो र्भावः प्रथिमा । प्रथिमानौ । प्रथिमानः । पृथुत्वम् । पृथुना । पृथ्वादेरिमन् वा ७।१।५८ १६ इमन् अने इष्ठ तथा ईयस् प्रत्ययो पर छतi - (૧) અંત્ય સ્વર અને તેની પછીના વ્યંજનો લોપાય છે. पटु, पटिमा । पटिष्ठः । पटीयान् । महत्, महिमा । महिष्ठः । महीयान् । त्रन्त्यस्वरादेः ७।४।४३ (२) पृथु, मृदु, भृश, कृश, दृढ, परिवृढ ना ऋनो रथाय छे. प्रथिमा । प्रथिष्ठः । प्रथीयान् । म्रदिमा । प्रदिष्ठः । म्रदीयान् विगेरे. पृथु-मृदु- भृश- कृश- दृढ - परिवृढस्य ऋतो रः ७।४।३९ (3) स्थूल विगेरेभां स्वरसहित अंतस्था तथा तेनी पछीना વ્યંજનનો લોપ થાય છે અને નામિ સ્વરનો ગુણ થાય છે. स्थूल भडुं स्थवीयान् । दूर हूर, छेटे दवीयान् । X X X यवीयान् । हूसिमा क्षेपिमा ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिमा क्षोदिष्ठः । स्थूल-दूर-युव-हूस्व-क्षिप्र - क्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः ७।४।४२ युवन् જુવાન ह्रस्व ટૂંકું क्षिप्र ઝડપી क्षुद्र હલકું स्थविष्ठः दविष्ठः । यविष्ठः । ह्रसीयान् । क्षेपीयान् । क्षोदीयान् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy