SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ મધ્યમા પાઠ ૨૨ २ धामां निर्धार होय त्यारे - (१) यद्, तद्, किम् अने अन्य सर्वनामोने अतर [इतर] अने अतम [डतम ] अने (२) एक ने अतम [ Sतम ] विऽस्ये थाय छे. यतमो यतरो वा भवतां पटुः ततमस्ततरो वा आगच्छतु । यो भवतां पटुः स आगच्छतु । कतभः कतरो वा भवतां पटुः ? को भवतां पटुः ? | एकतमो भवतां पटुः, एको भवतां पटुः । बहूनां प्रश्ने डतमश्च वा ७।३।५४ 3 नपुंससिंगमां अन्य, अन्यतर, इतर तथा इतर अने डतम પ્રત્યય જેને અંતે છે એવા સર્વનામોનો, પ્ર. એ. વ. અને द्वि. जे. व. नो प्रत्यय द् छे एा एकतर शब्द सिवाय . अतर [डतर ] अतम [डतम ] प्रत्ययांत नाभो सर्वनाम छे. अन्यत्, द् इतरत्, द् कतरत्, द् कतरे एकतरम् एकतराणि एकतरे पञ्चतोऽन्यादेरनेकतरस्य दः १।४।५८ ४ "सेना अवयव (लाग, विभाग, प्रार, लेह ) ” सेवा अर्थमां, संख्यावाय शब्दोथी तय [ तयट् ] प्रत्यय थाय छे. (२) द्विखनेत्रि शब्थी अय [ अयट् ] प्रत्यय पाए। थाय छे. पञ्च अवयवा अस्य पञ्चतयो यमः पांय प्रहारनो यम छे. atrarat अस्य द्वयं द्वितयं तपः । त्रयोऽवयवा अस्य त्रयं त्रितयं जगत् । अवयवात् तयट् ७।१।१५१ द्वि- त्रिभ्यामयट् वा ७।१।५२ अन्ये इतरे अन्यानि इतराणि कतराणि प्र.द्वि. 31. la. 4. la. प्र.द्वि.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy