SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૨ મધ્યમાં ૧૩૫ स इव दृश्यते तादृशः तादृक्षः ताक्, ग् अयम् इव दृश्यते ईदृशः ईदृक्षः ईक, ग क इव दृश्यते कीदृशः कीदृक्षः कीहक्, ग् वयम् इव दृश्यते अस्मादृशः अस्माक्षः अस्माक्, ग् अन्य इव दृश्यते अन्याशः अन्यादृक्षः अन्याहा, ग् समान इव दृश्यते सदृशः सदृक्षः सदृक्, ग् त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सको च ५।१।१५२ दृक्-दृश-दृक्षे ३।२।१५१ अन्य-त्यदादेराः ३।२।१५२ इदम्-किमीत्की ३।२।१५३ IV टत् प्रत्ययात नामाने स्त्रीलिंगभाई[डी] थायछ. तादृशी अणजेयेकण्-नञ्-स्नञ्-टिताम् २।४।२० પાઠ ૨૨ મો તદ્ધિત શબ્દો १ मा निर्धार डोयत्यारे, एक, यत्, तद्, किम् भने अन्य सर्वनामोने अतर [डतर] प्रत्यय विल्पे थाय छे. एकतरो भवतोः पटुः, एको भवतोः पटुः। આપના બેમાં એક હોંશિયાર છે. यतरो भवतोः पटुः ततर आगच्छतु, यो भवतोः पटुः स आगच्छतु । कतरो भवतोः पटुः ? को भवतो: पटुः? वैकाद् द्वयोर्निर्धार्ये डतरः ७।३।५२ यत्-तत्-किमन्यात् ७।३।५३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy