SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૯ મધ્યમાં ૧ ૨૫ પાઠ ૧૯ મો શ્વસની ભવિષ્યન્તી ક્રિયાતિપત્તિ ચાલુ १ सह लुभ् इष् [इच्छ्] रुष् भने रिष् धातुमाथी त राहि मशित् प्रत्ययो ५२ छतi, विपे इ थाय छे. लोब्धा, लोभिता। एष्टा, एषिता । रोष्टा, रोषिता । रेष्टा, रेषिता । सह-लुभेच्छ-रुष-रिषस्तादेः ४।४।४६ २ सह आने वह् पातुन (418 १०, नियम ११) ढ्नी, ढ्न। નિમિત્તથી થયેલો સૂપર છતાં, લોપ થાય છે અને પૂર્વના આ वानो ओ थाय छे. सह+ता - सद् + ता - सद् + धा - सद + ढा=सोढा ।५क्षे, सहिता से प्रभारी, सोढुम्, सहितुम् । सोढव्यम्, सहितव्यम् । वह-वोढा । वोढुम् । वोढव्यम् । सहि-वहेरोच्चाऽवर्णस्य १।३।४३ 3 हन् पातु भने ऋरान्त पातुमोथी स्य न पूर्वेइ थायछे. हनिष्यति । अहनिष्यत् । करिष्यति । अकरिष्यत् । स्वृ स्वरिष्यति । अस्वरिष्यत् । भृ-भरिष्यति । हनृतः स्यस्य ४।४।४९ ४ कृत् चुत् नृत् छूद् भने तृद् ने अद्यतनी स् (सिच् ५।४ २७, નિયમ૨) પ્રત્યય સિવાયના સકારાદિ અશિન્ પ્રત્યાયની પહેલાં વિકલ્પ રૂ થાય છે. कर्त्यति, कर्तिष्यति । अकय॑त्, अकर्तिष्यत् । कृत-चूत-नृत-च्छृद-तृदोऽसिचः सादेर्वा ४।४।५० ५ गम् पातुथी. स् १२ मशित् प्रत्ययानी पडेटा इथाय छ, પણ આત્મપદમાં ન થાય. गमिष्यति । अगमिष्यत् । संगंस्यते । गमोऽनात्मने ४।४।५१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy