SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૮ મધ્યમાં ૧૨૩ ४ वेट (धू [धूम्] भने औदित्) पातुमोथी ५२ २३दा स् हसने त्राहि मशित् प्रत्ययोनी पूर्व इ [इट] विपे थाय छे. (नियम १ नो अपवाह) धू, धोता धोतुम्, धोतव्यम् धोष्यति अधोष्यत् त धविता धवितुम् धवितव्यम् धविष्यति अधविष्यत्, त रध्, रद्धा रधुम् रद्धव्यम् रत्स्यति अरत्स्यत् रधिता रधितुम् रधितव्यम् रधिष्यति अरधिष्यत् मृज्, मार्टा माटुंम् माटव्यम् मार्क्ष्यति अमार्यत् मार्जिता मार्जितुम् मार्जितव्यम् मार्जिष्यति अमार्जिष्यत् धूगौदितः ४।४।३८ ५ ५२-भै ५ही पातु स्यत् (स्य+अत् [शतृ ]) भने मात्मनेपही पातुथी स्यमान (स्य+म्+आन[ आनश]) प्रत्यय याने भविष्य हन्त बने छे. या ५. यास्यत् ३५ो नए सिंगे तुदत् गए।६. पे४ ५18 ११, नियम ११ शी मा. शयिष्यमाणः, णम्, णा। शत्रानशावेष्यति तु स-स्यौ ५।२।२० । ६ ग्रह पातुथी मावेलो इ[इट्] ही थाय छ, ५५५ परोक्षामा हाई थती नथी. ग्रहीता । ग्रहीष्यति । ग्रहीतुम् । गृहीत्वा । गृहीतः । गृह्णो ऽपरोक्षायां दीर्घः ४।४।३४ ७ भविष्यमा धातुथी भविष्यन्ती प्रत्ययो लागेछ. भोक्ष्यते । भविष्यन्ती ५।३।४ ८ मान सिवायना भविष्यमांश्वस्तनी प्रत्ययो थाय छे. कर्ता श्वः । कर्ता । अद्य श्वो वा गमिष्यति महिं श्वस्तनी न थाय. अनद्यतने श्वस्तनी ५।३।५
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy