________________
પાઠ ૧૨ મધ્યમાં
૧૦૩ 3 (१) जक्ष दरिद्रा जागृ चकास् भने शास्मा पाय धातुमोथी
अन् (ह. भू. 3. पु. प. प.) ने पहले उस्[ पुस्] थायछे भने (२) अन्ति भने अन्तु प्रत्ययने पहले अति भने अतु थाय छे. अजक्षुः । जक्षति । जक्षतु । द्वयुक्त-जक्षपञ्चतः ४।२।९३
अन्तो नो लुक् ४।२।९४ ४ (१) व्यंनी २३ थतामवित् शित् प्रत्यय ५२ छतां दरिद्रा
ધાતુના આ નો, રૂ થાય છે. અને (૨) સ્વરથી શરૂ થતા અવિન્ શિત્ પ્રત્યય પર છતાં લોપ થાય છે. दरिद्रितः । दरिद्रति । इर्दरिद्रः ४।२।९८
श्नश्चाऽऽतः ४।२।९६ ५ उस्[पुस्] प्रत्यय ५२ छतi, भातुना सन्त्य नामि स्वरनो
गुए थाय छे. अजागरुः
पस्पौ ४।३।३ ६ शास् धातुमांना आस् नो व्यं४थी. २३ थत। ति जित
प्रत्ययो ५२ छतi, इस् थाय छे. शास् + य [क्य] + ते = शिष्यते । शिष्टः । भू.. शास् + तस् - शिष् + तस् = शिष्टः १. उ पु. वि. १.
इसासः शासो ऽङ्-व्यञ्जने ४।४।११८ । ७ शास् अस् भने हन् पातुन शार्थ २ पु. मे. १. भां
अनमे शाधि एधि भने जहि ३५ो थाय छे.
शाससहनः शाध्येधि-जहि ४।२।८४ ८ (१) जक्षत् दरिद्रत् जाग्रत् चकासत् भने शासत् मा ५in
पृन्तोनi, पुं. ना पडेल ३५ोभा प्र. 416 ४०,
PARA