SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ મધ્યમાં ૧૦૨ પાઠ ૧૨ | ब्रूनुं माला (वच् माहेश थ6) उच्यते । उच्यमानः । अस्ति-ब्रूवोर्भू-वचावशिति ४।४।१ ॥ तर भने तम प्रत्यय ४यारे भव्यय मिया५हना पछी भावे छे, त्यारे, तराम् भने तमाम् थाय छे. सु (4.) + तर = सुतराम् । पचतितराम् । किम्-त्याद्ये-ऽव्ययाद् असत्त्वे तयोरन्तस्याऽऽम् ७।३।८ III आ - क्रम् + त = आक्रान्त भू.. मेवी रीत क्लम नं क्लान्त । भ्रम - भ्रान्त । इत्यादि. माडं पातुनो स्वर ही थयो छे. अहन्-पञ्चमस्य क्वि क्ङिति ४।१।१०७ IV “આખી રાત' સૂઈ શકાતું નથી. આવા પ્રયોગોમાં દ્વિતીયા વિભક્તિ વાપરવી. 'अखिला रजनी' न शय्यते । क्रोशधीमते । कालाऽध्वनो ाप्तौ २।२।४२ પાઠ ૧૨ મો ગણ ૨ જો ચાલુ १ अद् ते रुद् स्वप् अन् श्वस् भने जक्ष् धातुमोथी ५२ રહેલ હ્ય. ભૂ. બીજા અને ત્રીજા પુરુષના એકવચનના प्रत्ययनी पूर्वे अथाय छे. अद् + अ+ द् = आदत् । अदश्चाऽट् ४।४।९० २ (१) रुद् विगेरे (७५२४९॥वेद) पांय धातुमोथी ५२ मावेला સિવાયના વ્યંજનાદિશિ પ્રત્યયોની પૂર્વે રૂથાય છે. અને (૨) હ્ય. બીજા અને ત્રીજા પુરુષના એકવચનના પ્રત્યયની पूर्वे हाई ई थाय छे. रोदिति । अरोदीत् । अरोदत् । नियम १ रुत्पञ्चकात् शिदयः ४।४।८८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy