________________
श्राद्धविधि
प्रकरणम्
प्रकाश:
PPP
पृथ्वी जिनप्रासादैरमण्डयत् । संप्रतिनृपः सपादलक्षं प्रासादांस्तेषु शतवर्षायुर्दिनशुद्ध्यै षट्त्रिंशत्सहस्री नव्यान् शेषांश्च जीर्णोद्धारान् | सपादकोटिं च सौवर्णादीनि बिंबान्यकारयदिति श्रुतिः । आमनृपेण गोपालगिरौ श्रीवीरप्रासाद एकोत्तरशतहस्तोच्चोऽध्युष्टकोटीनिष्पन्नसप्तहस्तस्वर्णबिम्बालङ्कृतोऽकार्यत । तत्र मूलमण्डपे सपादलक्षस्वर्णं प्रेक्षामण्डपे त्वेकविंशतिर्लक्षा व्ययिताः। कुमारपालेन चतुश्चत्वारिंशदधिकाः चतुर्दशशती नव्या जीर्णोद्धारश्च षोडशशती । तत्र पितृनाम्ना त्रिभुवनविहारे षण्णवतिकोटिद्रव्यव्ययनिष्पन्ने मुख्यार्चा पञ्चविंशशताङ्गलारिष्टरत्नमयी द्वासप्ततिदेवकुलिकासु चतुर्विंशतिप्रतिमा रात्न्यो हैम्यो राजत्यश्च चतुर्दश चतुर्दश भारमिताः । मन्त्रिवस्तुपालेन त्रयोदशोत्तरा त्रयोदशशती नव्याः । द्वाविंशतिशती जीर्णोद्धाराः, सपादलक्षं बिबानि । साधुपेथडेन चतुरशीतिः प्रासादाः । तत्र सुरगिरौ जैनचैत्यं नास्तीति तदर्थं नृपवीरमदेप्रधानविप्रहेमादेनाम्ना मान्धातापुरे ओङ्कारपुरे च त्रिवर्षी सत्रागारे कारिते तुष्टो हेमादेः साधुपेथडाय सप्तसौधभुवं ददौ । पादखनने मिष्टजलोद्गमे केनापि वाप्यर्थं नृपस्य पैशुन्ये कृते रात्रौ द्वादशसहस्रटङ्कलवणक्षेपः । चैत्यार्थं द्वात्रिंशत्करभ्यः कनकभृताः प्रहिताः । चतुरशीतिसहस्रटण्काः पद्याबन्धे लग्नाः । चैत्ये पूर्ण वर्धापयितुस्त्रिलक्षीटङ्कदानम् । एवं पेथडविहार इत्यादि तथा तेनैव शत्रुञ्जये श्रीऋषभचैत्यमेकविंशतिघटीस्वर्णेन सर्वतो मठयित्वा स्वर्णादिशृङ्गमिव स्वर्णमयीचक्रे । श्रीरैवते काञ्चनबलानकप्रबन्धस्त्वयं गतचतुर्विंशतिकायां तृतीयः सागरजिन उज्जयिन्यां नरवाहननृपेण केवलिपर्षदं दृष्ट्वा पृष्टोऽहं कदा केवली भावी ? जिनेनोक्तम्-आगामिचतुर्विंशतिकायां द्वाविंशश्रीनेमिनाथजिनतीर्थे । ततः स प्रव्रज्य ब्रह्मेन्द्रीभूय वज्रमृन्मयं श्रीनेमिबिम्बं कृत्वा दशसागरोपमान्यानर्च ।
४८२