________________
श्राद्धविधि
द्वितीयः
प्रकरणम् |
प्रकाशः
| धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्या, यथा कुस्वप्नदुःस्वप्नोपलम्भादिपरिहारेण धर्ममयस्वप्नोपलम्भाधव स्यात् । एवं | निस्सङ्गताद्यात्मकत्वे सुप्तस्य परायत्तत्वादापदां बहुत्वादायुषः सोपक्रमात् कर्मगतेविचित्रत्वाच्च जात्वायु:समाप्तिः स्यात्तदापि सुगतिभागेव भवेत्, अन्ते या मतिः सा गतिः इति वचनात् । कपटसंयतहतपौषधिकोदायिनृपवत् । ___अथोत्तरार्द्धव्याख्या-ततः परिणतायां रात्रौ निद्राया उपरमे व्यपगमे सत्यनादिभवाभ्यासरसोल्लसदुर्जयकामरागजयार्थं | स्त्रीतनोरशुचित्वादि विचिन्तयेत् । आदिशब्दाज्जम्बूस्वामिस्थूलभद्रादिमहर्षिसुदर्शनादिसुश्राद्धादीनां दुष्पालशीलपालनैकाग्रतां | कषायादिदोषजयोपायं भवस्थितेरत्यन्तदुःस्थतां धर्म्यमनोरथांश्च विचिन्तयेत् । तत्र स्त्रीशरीरस्याऽपावित्र्यजुगुप्सनीयत्वादि सर्वं प्रतीतम् । तदुक्तं पूज्यश्रीमुनिसुन्दरसूरिपादैरध्यात्मकल्पद्रुमे
चर्मास्थिमज्जान्त्रवसास्त्रमांसामेध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि ? रम्यमात्मन् ! ॥ विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् ।
भृतेषु तैरेव विमूढ ! योषावपुष्युतत्कि कुरुषेऽभिलाषम् ? ॥ अमेध्यभस्त्राबहुरन्ध्रनिर्यन्-मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवञ्चिका स्त्री संस्कारमोहान्नरकाय भुक्ता ॥ सङ्कल्पयोनिश्च त्रैलोक्यविडम्बकोऽपि सङ्कल्पत्यागे सुजय एव । तदाह
४०८