________________
श्राद्धविधि
द्वितीयः
प्रकरणम्
प्रकाशः
पुव्वविहिणेव पेहिअ, पुतिं दाऊण वंदणं गुरुणो । इच्छामो अणुसट्ठिति भणिअ जाणूर्हि तो ठाइ ॥ गुरुथुइगहणेथुइतिन्निबद्धमाणक्खरस्सरा पढइ । सक्कत्थवं थवं पढिअ, कुणइ पच्छित्त उस्सग्गं ॥ एवं ता देवसिअं, राइअमवि एवमेव नवरि तहिं । पढमं दाउं मिच्छामिदुक्कडं पढइ सक्कत्थयं ॥ उट्ठिअ करेइ विहिणा, उस्सग्गं चिंतए अ उज्जोअं । बीअं दंसणसुद्धीइ, चिंतए तत्थ इममेव ॥ तइए निसाइआरं, जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज्जसंडासमुवविसइ ॥ पुव्वं व पुत्तिपेहणवंदणमालोअसुत्तपढणं च । वंदण खामण वंदण गाहातिगपढणमुस्सगो ॥ तत्थ य चिंतइ संजमजोगाण न होइ जेण मे हाणी । तं पडिवज्जामि तवं छम्मासं ता न काउमलं ॥ एगाइइगुणतीसूणयंपि न सहो न पंचमासमवि । एवं चउतिदुमासं, न समत्थो एगमासम्मि ॥ जातम्मि तेरसूणं, चउतीसइमाइओ दुहाणीए । जा चउथतो आयंबिलाइजापोरिसि नमो वा ॥ जं सक्कड़ तं हिअए, धरेत्तु पारेत्तु पेहए पोतिं । दाउं वंदणमसढो, तं चिअ पच्चक्खए विहिणा ॥ इच्छामो अणुसटुिंति भणिअ उवविसिअ पढइ तिणि थुई । मिउसद्देणं सक्वत्थयाइ तो चेइए वंदे ॥ अह पक्खिअं चउद्दसि, दिणम्मि पुव्वं व तत्थ देवसि । सुत्तंतं पडिक्कमिउं, तो सम्ममिमं कम्मं कुणइ ॥
AAAAAAAAAAAAAAAAAAAAAAAAA
३९९