________________
श्राद्धविधि
द्वितीयः
प्रकरणम् ।
प्रकाशः
चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः, पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशीचतुर्थ्योः क्रियते । प्रामाणिकं चैतत्, सर्वसम्मतत्वात् । उक्तं च कल्पभाष्यादौ
असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुमणुमयमेअमायरिअं ॥ तीर्थोद्गारादावपिसालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चउदसीए ॥ चउमासपडिक्कमणं पक्खिअदिवसम्मि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥
अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यन्तर्गताभ्यश्चिरन्तनाचार्यप्रणीताभ्य एताभ्यो गाथाभ्योऽवसेयः ।
पंचविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिक्कमणं सह गुरुणा, गुरुविरहे कुणइ एक्कोवि ॥ वंदित्तु चेइआई, दाउं चउराइए खमासमणे । भूनिहिअसिरो सयलाइआरमिच्छोक्कडं देइ ॥ सामइअपुव्वमिच्छामिठाइउं काउसग्गमिच्चाइ । सुत्तं भणिअ पलंबिअ, भुअकुप्परधरिअपरिहरणओ ॥ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहि अहो जाणुहूं, चउरंगुलठइअकडिपट्टो ॥
३९७