________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
उच्छेदयन्ति विद्वांसो वर्द्धयित्वाऽरिमेकदा । गुडेन वद्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ सर्वस्वहरणे शक्तं शत्रु बुद्धियुता नराः । तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ शत्रुमुत्पाटयेत् प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ अविमृश्य स्वपरयोः शक्तिमुत्तिष्ठते तु यः । सोऽब्दशब्दे शरभवत् प्रोल्ललन्नङ्गभङ्गभाक् ॥ उपायेन हि तत्कुर्याद्यन्न शक्यं पराक्रमैः । काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ नखिनां च नदीनां च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥ सिंहादेकं बकादेकं शिक्षेच्चत्वारि कर्कुटात् । वायसात्पञ्च शिक्षेत षट् शूनस्त्रीणि गर्दभात् ॥ प्रभूतकार्यमल्पं वा यो नरः कर्तुमिच्छति । सर्वारंभेण तत्कुर्यात् सिंहस्यैकं पदं यथा ॥ बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमम् । वृकवच्चावलुम्पेत शशवच्च पलायनम् ॥ प्रागुत्थानं च युद्धं च संविभागं च बन्धुषु । स्त्रियमाक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुर्कुटात् ॥ गूढं च मैथुनं धाष्टयं काले चालयसङ्ग्रहः । अप्रमादमविश्वासं पञ्च शिक्षेत वायसात् ॥ बह्वाशी चाल्पसन्तुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥
३१५