________________
प्रथम:
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
च दत्ते । प्रतिष्ठा हि गुरुदत्तैव स्यात् । गृहभारारोपणादि च लघावपि पुत्रे सुपरीक्ष्य योग्ये एव कार्यम् । तथैव निर्वाहशोभादि-2
श्राद्धविधिसम्भवात् । यथा प्रसेनजिन्नृपेण तत्तत्परीक्षापूर्वं शततमे पुत्रे श्रेणिके राज्यं न्यस्तम् । पुत्रवत् पुत्रीभ्रातृव्यादिष्वपि यथार्हमौचित्यं प्रकरणम् ज्ञेयम् एवं स्नुषाया अपि । यथा धनश्रेष्ठिना पञ्च पञ्च शालिकणार्पणेन परीक्ष्य तुर्या वधू रोहिणी गृहस्वामिनी चक्रे । वृद्धास्तूज्झिताभोगवतीरक्षिताः छगणाधुज्झनरन्धनकोशचिन्तासु नियुक्ता यथाक्रमम् ।
पच्चक्खं न पसंसइ, वसणोवहयाण कहइ दुरवत्थं । आयं वयमवसेसं, च सोहए सयमिमेहिं तो ॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृतास्त्रियः ॥
इति वचनात् पुत्रप्रशंसामयुक्तामप्यन्यथानिर्वाहादर्शनादिहेतुना चेत्कुर्यात्तदापि न प्रत्यक्षं, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः । द्यूतादिव्यसनिनां निर्धनत्व-न्यत्कार-तर्जन-ताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते । आयं व्ययं व्ययादुत्कलितं शेषं | च पुत्रेभ्यः स्वयं शोधयति । एवं स्वस्य प्रभुत्वं पुत्राणां च स्वच्छन्दत्वमपास्तं भवति ।। दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ । इच्चाइ अवच्चगयं उचिअं पिउणो मुणेयव्वं ॥
अपरिचितराजसभो हि दैवादतर्कितापतिते व्यसने कान्दिशीक एव स्यात्तथाविधश्च निष्कारणद्वेषिभिः परसम्पदसहिष्णुभिः खलजनैरुपहन्यते । तत्पठन्ति
२९७