________________
प्रथम: प्रकाशः
इत्युक्ति विमृश्योक्तं, कि राज्येन क्लेशप्राज्येन ? द्वितीयं बाहुयुगं शिरश्च मार्गय, यथा युगपत् पटद्वयवानं स्यात् । सोऽपि 2
श्राद्धविधि| तथा व्यन्तरप्रार्थनया तादृग्पो ग्राममागच्छन् लोकै राक्षसभ्रान्त्या काष्ठदृषद्भिर्निजघ्ने । तथाह
प्रकरणम् यस्य नास्ति स्वयं प्रज्ञा, मित्रोक्तं न करोति यः । स्त्रीवश्यः स क्षयं याति, यथा मन्थरकोलिकः ॥ इदं च प्रायिकं तेनोत्तमसुबुद्धिस्त्रियाः प्रश्ने विशेषगुणाद्येव । यथाऽनुपमदेव्या वस्तुपालतेजःपालयो । सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं । सयणरमणीहिं पीइं, पाउणइ समाणधम्माहिं ।। 'सुकुल त्ति' अकुलीनसंसर्गो हि कुलवनितानां मूलबीजमपवादपादस्य । ‘पाउणइ त्ति' प्रापयति । रोगाइसु नोविक्खखइ, सुसहाओ होइ धम्मकज्जेसु । एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ॥
धर्मकार्येषु तपश्चरणोद्यापन-दानदेवपूजा-तीर्थयात्रादिषूत्साहवर्द्धनधनार्पणादिना सुसहायी स्याद्, न त्वन्तरायकृत् । तत्पुण्येषु तस्याप्यंशहरत्वात् पुण्यकृत्यकारणस्यैव च परोपकारत्वात् ।
पुत्तं पइ पुण उचिअं, पिउणो लालेइ बालभावम्मि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥ ___ 'लालेइ त्ति' वृष्याहारस्वेच्छाविहारविविधक्रीडनकादिभिः तदा सङ्कोचितो ह्यसौ न कदाचिदङ्गोपचयमाकलयेत् । पठन्ति 4 च
२९५