________________
प्रथमः
प्रकाशः
१७४
द्रव्यस्तवश्चाऽभोगाऽनाभोगाभ्यां द्विधा । यदाहु:
देवगुणपरिन्नाणा' तब्भावाणुगयमुत्तमं विहिणा । आयरसारं जिणपूअणेण आभोगदव्वथओ || एत्तो चरित्तलाभो, होइ लहुं सयलकम्मनिद्दलगो । ता एत्थ सम्ममेव हि, पयट्टअव्वं सुदिट्ठीहिं ॥ पूआविहिविरहाओ, अपरिन्नाणा उ जिणगयगुणाणं । सुहपरिणामवियुत्ता, एसोऽणाभोगदव्वथओ ॥ गुणठाणठाणगत्ता एसो एवंपि गुणकरो चेव । सुहसुहयरभावविसुद्धिहेउओ बोहिलाभाओ ॥ असुहक्खण धणिअं, धन्नाणं आगमेसिभद्दाणं । अमुणिअगुणे वि नूणं, विसए पीई समुच्छलइ ॥ यथा शुकमिथुनस्याऽर्हबिम्बे ।
होइ पओसो विसए, गुरुकम्माणं भवाभिनंदीणं । पत्थंमि आउराण व उवट्ठिए निच्छिए मरणे ॥ एत्तो च्चिय तत्तन्नू, जिणबिंबे जिणवरिंदधम्मे वा । असुहब्भासभयाओ, पओसलेसंपि वज्जंति ॥
परजिनाऽर्चाद्वेषे कुन्तलाराज्ञीज्ञातम् । यथा - अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुन्तला, अर्हद्धर्मनिष्ठा, धर्मे प्रवर्त्तिका, तद्वचसा तस्याः सपत्न्यः सर्वा धर्मिष्ठीभूतास्तां बहु मन्यन्ते । अन्यदा सर्वराज्ञीनां साङ्गोपाङ्गनव्यप्रासादेषु निष्पद्यमानेषु कुन्तला
१. न्नाणी इति को० ह० प्र० पाठः । २. आयारसार इति को० ह० प्र० पाठः ।
श्राद्धविधिप्रकरणम्