________________
विषयानुक्रमः
विषयाः
पत्राङ्क: मङ्गलाचरणम् दिनकृत्यादिद्वारनामानि श्राद्धत्वयोग्यगुणाः शुकराजकथा श्राद्धस्य नामादिभेदाः भावश्राद्धस्य भेदाः व्रतश्राद्धे सुरसुंदरकुमारभार्याज्ञातम् श्रीस्थानाङ्गोक्ते श्राद्धानां चतुर्भङ्गिके श्राद्धशब्दस्यार्थः निद्रात्यागसमय: निद्रात्यागे द्रव्याधुपयोगविधिः रात्रौ उच्चैः स्वरं शब्दकासितकारहुङ्कारादि न कार्यम् चन्द्रसूर्यनाड्योः पृथिव्यादितत्वानां च स्वरूपं शुभाशुभत्वं च ९७
नमस्कारमन्त्रादिजापस्य विधिः फलं च नमस्कारमन्त्रस्यैहिकफले शिवकुमारज्ञातम् नमस्कारस्यामुष्मिकफले शबलिकादृष्टान्तः धर्मजागर्या कुस्वप्नदुःखस्वप्नकायोत्सर्गः स्वप्नविचार: नियमस्वरूपम् सचित्ताचित्तमिश्रवस्तुस्वरूपम् शाल्यादिधान्यानां सचित्तकालः पिष्टस्य मिश्रकाल: सक्तुयतना पक्वान्नकालनियमः द्विदलस्वरूपम्