SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधि प्रकाशः प्रकरणम् पूजाद्यनन्तरं गर्भगृहान्निर्गमनसमये कर्त्तव्या सम्भाव्यते न तु प्रवेशे, पूर्वं मूलबिम्बस्यैव पूजाया औचित्यप्रतिभासात् । आसन्नीभूतत्वेन द्वारबिम्बादेः पूर्वं पूजने बृहच्चैत्यप्रवेशेऽनेकबिम्बानामासन्नीभवनेन पूर्वं पूजाप्रसङ्गः । तथा चाल्पपुष्पादिसमाप्तौ 'मूलार्चापूजापि न स्यात् । तथा श्रीशत्रुञ्जयरैवतादितीर्थे प्रवेशमार्गासन्नान्यान्यचैत्यार्चापूजने मुख्यचैत्यगमनमपि प्रान्ते प्रसज्यते । न चैवं युज्यते, उपाश्रयप्रवेशे आसन्नसाधूनामपि गुरुवन्दनात्पूर्वं वन्दनप्रसङ्गात् । प्रणाममात्रं तु आसन्नार्चादीनां पूर्वमपि युक्तम् । तृतीयोपाङ्गविसंवादिन्यां सङ्घाचारोक्तविजयदेववक्तव्यतायामपि द्वारसमवसरणबिम्बपूजा पश्चादुक्ता । यथा तो गंतुं सुहम्मसहं, जिण सकहा दंसणंमि पणमित्ता । उग्घाडित्तु समुग्गे, पमज्जए लोमहत्थेणं ॥ सुरहिजलेणिगवीसं, वारा पख्कालिआणुलिपित्ता । गोसीसचंदणेणं, तो कुसुमाईहिं अच्चेइ ॥ तो दारपडिमपूअं, सहासु पंचसुवि करड़ पुव्वं व । दारच्चणाइ सेसं, तइअ उवंगाउ नायव्वं ॥ तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्वं सविशेषा च कार्या । उक्तमपिउचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढमं, जणस्स दिट्ठी सहमणेणं ॥ चै. म. १९७ शिष्यः-पूआवंदणमाई, काऊणेगस्स सेसकरणम्मि । नायगसेवगभावो, होइ कओ लोगनाहाणं ॥ चै. म. ३९ १. मूलनायकस्येत्यर्थः । १५१ |
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy