________________
प्रथमः
प्रकाशः
१३०
बचपन
अनापातोऽसंलोकश्च परस्य यत्र १ । उपघातः पिट्टनादिना उड्डाहादिर्यत्र न २। समे अलुठने ३ । अझुसिरे यत्तृणादिच्छन्नं न तत्र हि वृश्चिकादिर्दशति कीटिकादिर्वा प्लाव्यते ४ । अचिरकालकृते द्विमासिके ऋतौ वन्यादिना प्रासुके, द्वितीयऋतौ तु तन्मिश्रं | स्यात्, यत्र तु वर्षासु ग्राम उषितः स प्रदेशो द्वादशवर्षाणि स्थण्डिलं ५। विस्तीर्णे जघन्यतोऽपि हस्तमात्रे ६। दूरमोगा दूरमधोऽवगाह्याऽग्न्यादितापेन जघन्यतोऽपि चत्वार्यङ्गलानि प्रासुकीकृते ७। अनासन्ने द्रव्यासन्नं धवलगृहारामादीनामासन्नं न व्युत्सृजति भावासन्नं अतिवेगे आसन्नमेव व्युत्सृजति ८। बिलवर्जिते ९ । त्रसप्राणबीजरहिते १। तथा
दिसिपवणगामसूरिअछायाइ पमज्जिऊण तिक्खुत्तो । जस्सुग्गहुत्ति काउण, वोसिरे आयमिज्जा वा ॥ (३१६) उत्तरपुव्वा पुज्जा, जंमाए निसिअरा अहिवडंति । घाणारिसाय पवणे, सूरिअ गामे अवन्नो अ ॥ संसत्तग्गहणो पुण, छायाए निग्गयाइ वोसिरए । छायासइ उण्हम्मि वि, वोसिरिअ मुहुत्तगं चिट्टे ॥ मुत्तनिरोहे चक्खू, वच्चनिरोहे अ जीवियं चयइ । ऊड्ढनिरोहे कुटुं, गेलन्नं वा भवे तिसुवि ॥ ( ओघति० १९७)
इत्यादि । मलमूत्रश्लेष्मादीनां चाऽप्युत्सर्गे पूर्वं - अणुजाणह जस्सुग्गहो इति वदेत्, व्युत्सर्गादनु च सद्यो वोसिरेइत्ति | त्रिश्चिन्तयेत् । श्लेष्मादीनां च धूल्याच्छादनादियतनामपि कुर्यात्, अन्यथा तेष्वसङ्ख्यसम्मूर्छिममनुष्यसम्मूर्छनविराधनादिदोषः । यदुक्तं प्रज्ञापनोपाङ्गे प्रथमपदे
कहन्नं भंते ! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा अंतो मणुस्सखित्ते पणयालीसाइ जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पन्नरससु
111
श्राद्धविधिप्रकरणम्