________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
प्रतिमासं वा चैत्येऽङ्गरूक्षण-दीपार्थपूणी-कियद्दीपतैल-चन्दनखण्डादेः, शालायां मुखवस्त्र-जपमाला-प्रोञ्छनक-चरवलकाद्यर्थं कियद्वस्त्रसूत्रकम्बलोर्णादेश्च मोचनं, वर्षासु श्राद्धादीनामुपवेशनार्थं कियत्पट्टिकादेः कारणं, प्रतिवर्षं सूत्रादिनाऽपि सङ्घपूजा कियत्साधर्मिकवात्सल्यादि च, प्रत्यहं कियान् कायोत्सर्गः, स्वाध्यायत्रिशत्यादिगुणनं, नित्यं दिवा नमस्कारसहितादे रात्रौ | दिवसचरमस्य च प्रत्याख्यानस्य करणं, द्विप्रतिक्रमणादि चादौ नियमनीयानि ।
ततो यथाशक्ति द्वादशव्रतस्वीकारः, तत्र च सप्तमव्रते सचित्ताचित्तमिश्रव्यक्तिः सम्यग् ज्ञेयः । यथा प्रायः सर्वाणि धान्यानि धाननक-जीरकाजमक-विरहाली-सोआ-राई-खसखस-प्रभृतिसर्वकणाः, सर्वाणि फलपत्राणि, लवण-खारी-क्षारक-रक्तसैन्धव-सञ्चलादिरकृत्रिमः क्षारो, मृत्-खटी-वर्णिकादि: आर्द्रदन्तकाष्ठादि च व्यवहारतः सचित्तानि । जलेन क्लेदिताश्चणकगोधूमादिकणाश्चणकमुद्गादिदालयश्च क्लिन्ना अपि क्वचिन्नखिकासम्भवान्मिश्राः, तथा पूर्वं लवणादिप्रदानं बाष्पादिप्रदानं वालुकाक्षेपं वा विना सेकिताश्चणका गोधूमयुगन्धर्यादिधानाः, क्षारादिप्रदानं विना लोलिततिला, ओलक-उंबिका-पृथुक-सेकित-फलिकापर्पटिकादयो मरिच-राजिका-वघारादिमात्रसंस्कृतचिर्भटिकादीनि सचित्तान्तर्बीजानि सर्वपक्वफलानि च मिश्राणि । यद्दिने तिलकुट्टिः कृता तद्दिने मिश्रा, मध्येऽन्न-रौट्टिकादिक्षेपे तु मुहूर्तादनु प्रासुका, दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि | तस्याः प्रासुकत्वव्यवहारः । वृक्षात्तत्कालगृहीतं गुन्द-लाक्षा-छल्ल्यादि, तात्कालिको नालिकेर-निम्बक-निम्बाऽऽप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं, तत्कालभग्नं निर्बीजीकृतं नालिकेर-शृङ्गाटक-पूगीफलादि, निर्बीजकृतानि पक्वफलानि, |
११०