________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
पूजाद्रव्यार्जनोद्वाहे दुर्गादिसरिदाक्रमे । गमागमे जीविते च गृहे क्षेत्रादिसङ्ग्रहे ॥ क्रयविक्रयणे वृष्टौ सेवाकृषिद्विषज्जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी ॥ युग्मम् । प्रश्ने प्रारंभणे वाऽपि कार्याणां वामनासिका । पूर्णा वायोः प्रवेशश्चेत्तदा सिद्धिरसंशयम् ॥ बद्धानां रोगितानां च प्रभ्रष्टानां निजात्पदात् । प्रश्ने युद्धविधौ वैरिसङ्गमे सहसा भये ॥ स्नाने पानेऽशने नष्टान्वेषे पुत्रार्थमैथुने । विवादे दारुणार्थे च सूर्यनाडिः प्रशस्यते ॥ युग्मम् । कचित्त्वेवम् - विद्यारम्भे च दीक्षायां शस्त्राभ्यासविवादयोः । राजदर्शनगीतादौ मन्त्रयन्त्रादिसाधने ॥ सूर्यनाडी शुभा । दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरम् । तं पादमग्रतः कृत्वा निस्सरेत् निजमन्दिरात् ॥ अधमर्णारिचौराद्या विग्रहोत्पातिनोऽपि च । शून्याने स्वस्य कर्तव्याः सुखलाभजयार्थिभिः ॥ स्वजनस्वामिगुर्वाद्या ये चान्ये हितचिन्तकाः । जीवाने ते ध्रुवं कार्याः कार्यसिद्धिमभीप्सुभिः ॥ प्रविशत्पवनापूर्णनासिकापक्षमाश्रितम् । पादं शय्योत्थितो दद्यात् प्रथमं पृथिवीतले ॥ एवं विधिना त्यक्तनिद्रः श्रावक आत्यन्तिकबहुमानः परममङ्गलार्थं नमस्कारं स्मरेद् अव्यक्तवर्णं, यदाह