________________
10
शीले राजीमतीकथा]
[१७ इय केत्तियं च भन्नउ ? समत्थदोसाण णिलयभूयाओ।
इत्थीओ जेण तम्हा परिहरियव्वा पयत्तेण ॥ किं च "अपकारफला एव योषितः केन निर्मिताः ?।
नरकागाधकूपस्य समाः सोपानप्क्त यः'' [ ] अन्नं च-देवाण वि ण थिरा विसया । सुहं पुण सारीरमाणसाणेयदोक्खकारणं 5 कह वि किलेसायसपत्तं पि करिकन्नचंचलं अथिरं विवागदारुणं विरसावसाणं ति । अवि य"ईसा-विसाय-भय-कोह-लोहचवणाइदुक्खपडहत्था ।
देवा वि कामरूवा अथिरा पच्चूसदीव व्व ॥[ ] वस-रुहिर-मास-मेयट्ठि-मज्ज-सुक्काइअसुइपुण्णाण । सारीरमाणसाणेयदुक्खतवियाण पुरिसाण ।[ ] असुइमसारमणेच्चं अथिरं बहणेदियं णिरभिरामं ।
एवंविहं खु सोक्खं पुरिसाण हवेज्ज जइ कह वि" ।[ ] तओ साहिओ कुमाराभिप्पाओ ताहिं हरिणो, तेण विदसामुक्कस्स । पुणो वि जहाअवसरं सबहुमाणं भणिओदसायक्के णहर, 'तहा सयं चिय भणसु कुमारं, जहा पूरेइ णे मणोरहे' । तओ भणिओ तेणणे मी 'कुमार !उसभइणो वि तित्थयरा 15 काऊण दारसंगहं, भोत्तूण भोगे, जणिऊण तणए, पूरिऊण पणइणे(णो), पालेऊण पुहइं, सव्वहा णिव्विन्नकामभोगा पच्छिमवयम्मि पव्वइया; तहा वि संपत्ता निव्वाणं । ता एस परमत्थो, काऊणं दारसंगहं, पूरेसु समत्थलोगसहियस्स दारचक्कस्स मणोरहे, विसेसेण जणणिजणयाण । अव्वो ! अइणेब्बंधो एयाए । मुणियपभावियपरिमाणे(णामे)ण य पडिवन्ना सिं पत्थण त्ति । अवि य
"उवरोह-सीलयाए पडिवन्ना पत्थणा इमा तेण ।
परकज्जसाहणपरा पुरिसा कूवे वि निवडंति" [ ] कहिओ य जिणाभिप्पाओदसामुक्कस्स । तओ संजायपहरिसाइसएण भणिओ केसवो दसास्रक्के ण-'कुमाराणुरूवं वरेसु बालियं' गवेसेंतेण महिमंडलं देट्ठा उग्गसेण्दु हियारायमईकन्नगा। जा य, णवबरहिकलावविब्भमेणं चिहुरहत्थुल्लएणं, 25 पंचमिमियकंसंकासएणं भालल्लएणं, मयरद्धयकोदंडसरिसएणं भुमयाजुव(य)लुल्लएणं, वियसियकंदुट्टविब्भमेहिं णयणुल्लएहिं, सज्जणसाहवसमुज्जएणं नासावंसुल्लएणं,
20
D:\mala.pm5\2nd proof