________________
Re-ऋषिभाषितानि
१२९ बाले क्षमितव्यम्। एवंस्वभावा हि बाला भवन्ति, दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयतीति, एतदपि विद्यते बालेष्विति। प्राणैर्वियोजयत्यपि बालैः क्षमितव्यम्, दिष्ट्या च मां प्राणैर्वियोजयति न धर्माद् भ्रंशयतीति क्षमितव्यम्। एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः - इति (तत्त्वार्थभाष्ये ९-६)।
एतदेव समासत उक्तमन्यत्र-अक्कोस-ताडण-मारणधम्मभंसाण बालसुलभाण। लाभं मन्नइ धीरो जहुत्तराणं अभावम्मि - इति। केनैवमुक्तमित्याह
इसिगिरिणा माहणपरिव्वायएणं अरहता बुइत।।१।। ऋषिगिरिणा ब्राह्मणपरिव्राजकेनार्हतर्षिणोदितमिति। इत्थं च - जेण केणइ उवाएणं पंडिओ मोइज्ज अप्पकं। बालेणुदीरिता दोसा तं पि तस्स 'हिता भवे।।
॥३४-२॥ पण्डितः-अनन्तरोक्ततत्त्वकोविदः, येन केनाप्युपायेन क्षमानुगुणाध्यवसायेन, आत्मानम् - निजम्, मोचयेत् - कोपविकारविमुक्तीकुर्यात्। कथमेतन्मोचनं परीषहादौ शक्यमिति चेत् ? अत्राह - बालेनोदीरिता दोषाः - आक्रोशाद्यपायाः, तदप्युदीरणं पाण्डित्यानुभावेन तथा परिणमेत् यद् ते - उक्तापाया अपि तस्य हिताः - कल्याणकरा एव भवेयुः, क्षमागुणस्फातिहेतुभावादिति। १. क.ग.द.ढ.ण.ध.न.प.फ - हिता। ख - हंता। घत.झ- हितं । च- हिजं । ज.ट..थ - हता।
१३०
- आर्षोपनिषद् - स्यादेतत्, अध्यास्यापि चेदसौ बालं प्रतिवचःप्रमुखं दद्यात्, तदा तु दोषवृद्धिरेवेति कथं हितमिति चेत् ? न, प्रतिवचस एवाभावात्, एतदेव स्पष्टयति
अपडिण्णभावाओ उत्तरं तु ण विज्जती। सई कुव्वइ वेसे णो अपडिण्णे इह माहणे।।३४-३।।
न विद्यते काचित् प्रतिज्ञा - सर्वैरपि मया सहानुकूलीभूय एव वर्त्तितव्यमित्यादिलक्षणा यस्य सः-अप्रतिज्ञः, तस्य भावः - अप्रतिज्ञभावः, तस्मात्, उत्तरम् - प्रतिवचः, न तु नैव, विद्यते यदाऽस्य पाण्डित्यानुभावेनाक्रोशाद्यपि बालसुलभतया सङ्गतत्वेनैव प्रतिभासते, तदा कोऽस्य प्रतिवचोगन्धोऽपीति। तस्मादप्रतिज्ञो माहनश्चासौ इह - अध्यासनविधौ स्वयं कदापि द्वेषान् - विरोधान्, न करोति - नैवोदीरयति। अत्र विरोधानुदीरणे कर्तृविशेषणद्वारेण हेतुद्वयमुपदर्शितम्, अप्रतिज्ञत्वात्, अहमाक्रोशादेरविषय एव, मा भून्ममेषदपि कष्टम्, सर्वैः सज्जनैरेव भाव्यम्, मया सहानुकूलमेव व्यवहरितव्यम् - इत्याद्याकाराया प्रतिज्ञाया अभावात् - इत्याद्यो हेतुः। तथा माहनत्वात् - मनसाऽपि परपीडापरिहारपरायणत्वात्तादृशवचोविषयेऽस्य मूकत्वादित्यपरो हेतुः। अनया चोदारविचारणया पण्डित उपेक्षत इत्याह
किं कज्जते उ दीणस्स णण्णता देहकखणं।
१. क.ज.ठ..ण - णण्णता। ख - पण्णता वि ह कखणं । ग - णऽण्णत्ता। घ.त.झ - णऽण्णत्व। च - णण्णत्थ। ट.फ - णणता। प. पाणता। ध.प - गणण्णता।