________________
ऋषिभाषितानि
२१५
दुःखोत्पादनम्, यश्च यस्य दुःखमुत्पादयति, स तस्य प्रियो न
भवतीति सूक्तम् शोच्यतरमित्याह
- ण तस्सऽप्पा धुवं पिओ
इति । इदं पुनः
-
पावं परस्स कुव्वंतो हसते मोहमोहितो ।
मच्छो गलं गसंतो वा विणिपायं ण पस्सति । ।
।।४५-४।।
पच्चुप्पण्णरसे गिद्धो मोहमल्लपणोल्लितो । दित्तं पावति उक्कंठं वारिमज्झे व वारणो ।।
।।४५-५।।
परोवघाततल्लिच्छो दप्पमोहबलुद्धुरो । सीहो जरो दुपाणे वा गुणदोसं ण विंदती ।। ४५ - ६।। सवसो पावं पुरा किच्चा दुक्खं वेदेति दुम्मती । आसत्तकंठपासो वा मुक्कधारो दुहट्टिओ ।।
।।४५-७।।
पावं जे उ पकुव्वंति जीवा सोताणुगामिणो । व पावकं तेसिं अणग्गाहिस्स वा अणं ।।४५-८।।
१. क.ज.ट. ठ... द ध न प फ विणिपायं । खथ विणिपाय। ग विणिरायं । घ.च. छ. झ. त विणिघायं । २. क.ज.ट. ठ. ढ ण द ध प दुहडिओ । ख..न.फ दुहट्टिउ । ग घ च छ झ.त दुहट्टिओ ।
२१६
आर्षोपनिषद्
अणुबद्धमपस्संता पच्चुप्पण्णगवेसका ।
ते पच्छा दुक्खमच्छंति 'गलुच्छित्ता जधा झसा ।।
।।४५-९।।
आता कडा कम्माणं आता भुंजति जं फलं । तम्हा आयस्स अट्ठाए मा' (पा) वमादाय वज्जए ।। ।।४५-१०।। प्राग्वत् (ऋषिभाषिते १५/१५ - २१) । एतच्च पापवर्जन आलम्बनमित्याह -
जं हुतासं विवज्जेति जं विसं वा ण भुंजति । हविवलं, णूणमत्थि ततो भयं । । ।।४५-११ ।।
जाज्वल्यमानं ज्वलनम्,
यत् प्राज्ञजन हुताशम् विवर्जयति सर्वयत्नेन परिहरति, यद्वा विषं न भुङ्क्ते, यद्वा व्यालम् - विषधरं न गृह्णाति, सर्वमप्येतत् किं सम्प्रधार्यासौ वर्जयतीत्याह - नूनम् - अवश्यम्, ततः - हुताशादेः, भयम् - दाहाद्यपायः, अस्ति - सम्भवति । किञ्च
-
१. क - गलुत्थित्ता । ख गलात्थित्ता । ग.घ.च. छ. झ.ण.त. ध.न.प.फ गलुच्छित्ता । ज.ट गलछिता ढगलुछिता । २. ख.ज.ठ थान मोवमादाय । ग मोघमादाय च मोवामादाय। फढ.ध.प बालं ख. ज. ट. ठ. थ
अड्डा एपावमादाय। घ. झ. त पावमादाय। ट मावमादाय । ३. क.घ.च. छ. ढ ण.त.ध.न.फवा वा बालं ग झवाचालं ।