________________
न-ऋषिभाषितानि - योरन्यतरस्मिन् वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति। तद्यथा आमीषधित्वं विपुडौषधित्वं सर्वौषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वमवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानमणुत्वम्। अणिमा-विसच्छिद्रमपि प्रविश्याऽऽसीत। लघुत्वं नाम लधिमावायोरपि लघुतरः स्यात्। महत्त्वं महिमा - मेरोरपि महत्तरं शरीरं विकुर्वीत। प्राप्तिर्भूमिष्ठोऽमुल्यग्रेण मेरुशिखर - भास्करादीनपि स्पृशेत्। प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमज्जेदुन्मज्जेच्च - इति ।
परेषामप्येतदभिमतम्, यथोदितम् - अणिमा महिमा चैव लधिमा गरिमा तथा। प्राप्तिः प्राकाश्यमीशित्वं वशित्वं चाष्टसिद्धयः इति ।
ननु दुष्प्रत्येया इमा ऋद्धयः, परीषहादिकदर्थ्यमानानां श्रमणानां दर्शनादिति चेत् ? अत्राह
विज्जोसहिणिवाणेसु वत्थु-सिक्खागतीसु य। तवसंयमपयुत्ते य विमद्दे होति पच्चओ।।९-१९।।
विद्याः-चारणत्वादिविभूतियोनयः, औषध्यः-आमर्षादयः, तेषां निपाना इव निपानाः, तदधिगमनिबन्धनसमाधय इति हृदयम्, तेषु। तथा वस्तुशिक्षा - विद्याप्रवादादिपूर्वगतप्रकरणप्रकरस्वाध्यायः, तस्या गतिः-तदधिगतं ज्ञानम्, तासु च प्रत्ययो
आर्षोपनिषद् - भवतीत्यग्रे योगः। _कथमित्याह- तपःसंयमौ - अणिमादिलब्धयः, हेतौ फलोपचारात्, ताभ्यां प्रयुक्ते तत्सामर्थ्याद्विहिते विमर्दे - चक्रवर्त्तिसैन्यचूर्णनादिलक्षणे सति। यथोक्तम् - लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धि, सो संघाइआण कज्जे समुप्पण्णे चक्कवट्टि पि सबलवाहणं चुन्नेउं समत्थो - इति । एवं कदाचित्पुष्टालम्बने लब्ध्युपजीवने सति प्रत्ययः - श्रमणर्द्धिप्रतीतिर्भवति, परीषहप्रियतया महर्षीणां तेषु तदनुपयुञ्जनात्, तप्रियत्वं च मोक्षेतराकाङ्क्षाविरहितत्वात्, तदाहुःलब्धिनामुपयोगं ते जगृहुर्न कदाचन। मुमुक्षवो निराकाङ्क्षा वस्तूषूपस्थितेष्वपि - इति । इतश्च तदनुपयुञ्जनम्, समाधिपरिपन्थित्वात्, तथाहुः परेऽपि-ते समाधावुपसर्गाः - इति । न चानुपयोगात्तदभाव इति भावनीयम्।
स्यादेतत्, परीषहादिप्रियता तपोधनानां कर्मक्षयाय, कर्म च शुभाशुभोभयविधमित्येष वानराङ्गरक्षकविहितमक्षिकानृपोभयविघातन्यायापात इति चेत् ? न, यतः
दुक्खं खवेति जुत्तप्पा पावं मीसे वि बंधणे। जधा मीसे वि गाहम्मि विसपुष्फाण छड्डणं।।९-२०।।
दुःखम्- नारकादियातनारूपं कष्टम्, क्षपयति-असम्भवदुत्थानतया पराकरोति, युक्तः - तपोयोगानुस्युत आत्मा यस्य स
१. तत्त्वार्थभाष्ये ।।१०-७।। २. मानसोल्लासे ।।१०-८।। ३. वस्तु - पूर्वान्तर्गताध्ययनस्थानीयग्रन्थविशेषः - नन्दीसूत्रवृत्ती ।
१. गुरुतत्त्वविनिश्चये ।।४-८ ।। वृत्तावुद्धरणम् । २. त्रिषष्टिशलाकापुरुषचरिते। ३. पातञ्जलयोगसूत्रे ।।