________________
Re-ऋषिभाषितानि - णेमित्तिणा अज्ज ! मे गिहमागतो। तं च संदेसं पमाणं कारंती पदत्ता से मया दारिया, तन्निमित्तं उस्सवो न याणं कुमारं पणटुं पच्छ मे अवराह मरिसिहि त्ति, रण्णा संदिट्ठा मणुस्सा। जेहिं आसमे ट्ठिपुवो कुमारो तेहिं परगतेहि पच्चभियाणिउं निवेदितं च पियं रण्णो परमपीतिमुवगतेण य वधूसहितो समीवमुवणीओ। सरिसकुलरूवा जोव्वणगुणाण य रायकण्णयाण य पाणिं गाहितो, कतरज्जसंविभागो य जहासुहमभिग्गइरहिओ य चोरदत्तं दव्वं विक्किणंतो रायपुरिसेहिं चोरो ति गहितो चारिणा मोइतो पसण्णचंदविदितं। सोमचंदो वि आसमे कुमारं अपस्समाणो सोगसागरविगाढो पसन्नचंदसंपेसितेहिं पुरिसेहिं नगरगतवक्कलचीरिं निवेदितेहिं कहिं वि संठवितो पुत्तमणुसंभरंतो अंधो जातो, रिसीहिं साणुकम्पेहिं कतफलसंविभागो तत्थेव आसने निवसति। गतेसु य बारससु वासेसु कुमारो अद्धरत्ते पडिबुद्धो पितरं चिंतितुमारद्धो, किह मण्णे नातो मया णिग्घिणेण मताणि विरहितो अच्छति त्ति पितुदंसणसमुस्सुगो पसन्नचंदसमीवं गंतूण विण्णवेति। देव ! विसज्जेह मं उक्हठितो हं तातस्स। तेण भणितो समयं वच्चामो गता य आसमपदं, निवेदितं च रिसिणो पसण्णचंदो पणमति त्ति चलणोवगतो य णेण पाणिणा परामुट्ठो पुत्त ! निरामयोऽसि त्ति वक्कलचीरी पुणो अवदासिओ चिरकालधरियं च सेवाहं तस्स उमिल्लाणि णयणाणि पस्स ते दो वि जणा परमतुट्ठो पुच्छति य सव्वगतं कालं। वक्कलचीरी वि कुमारो अतिगतो उदयं पस्सामि ताव तातस्स तावस-भंडयं अणुवेक्खिज्जमाणं केरिसं जातं ति। तं
५८
आर्षोपनिषद् - च उत्तरियं तेण पडिलेहिउमारद्धं जति वि च पत्तं पायं केसपरियाए। कत्थ मण्णे मया एरिसं करणं कतपुव्वं ति विधिमणुसरंतस्स तदावरणक्खएण पुज्वजातिस्सरणं जातं। सुमरती य देवमाणुस्सभवे य सामण्णं पुरा कतं संभरितूण वेरग्गमम्गं समुत्तिण्णो धम्मझाणेण विसयातीतो वि विसुज्झमाणपरिणामो य बितियसुक्कज्झाणभूमिमतिक्कंतो नट्ठमोहावरणविग्धो केवली जातो य परिकहितो धम्मो जिणप्पणीतो पितुणो पसन्नचंदस्स य रणो, ते दो वि लद्धसम्मत्ता पणता सिरेहिं केवलिणो सुद्धं भे दंसितो मग्गो त्ति वक्कलचीरी पत्तेयबुद्धो गतो - इति।
तदनेन यदुदितं तदाहनारीगणपासंते उ अप्पणो य अबंधवे। पुरिसा जतो वि वच्चह तत्तो वि जुधिरे जणे।।६-२।।
नारीगणं स्त्रैणमेव सारतया पश्यन्तीति नारीगणपश्यन्तः, तुः - पूर्वोक्तोपरतापेक्षया विपर्यासद्योतकः। ते आत्मनश्चाप्यबान्धवाः - वैरिभूताः, परेषां तु सुतरां वैरिण इति हृदयम् । तदाह- परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत्। आत्मानं योऽतिसन्धत्ते सोऽन्यस्मै स्यात् कथं हितः ? - इति। एवम्भूता हे पुरुषाः ! हे आत्मानः ! यूयं यतोऽपि, पञ्चमी सप्तम्यर्थे, ततश्च यत्रापीत्यर्थः, व्रजथ स्त्र्यादिविषयोपभोगाकाङ्क्षया गमनं कुरुथ, १. ख- नारीगणपासते उ। क-ख-ढ-ण-थ-ज- नारीगण-पसेंते उ। घ.च.त - ण णारीगणपसत्ते । झ - ण नारीगणपसत्ते । थ - नारीगणपसंते सु। ट- णारीगणपसेवंतु । प-ध-फ-न- नारीगणपसेते तु । २. इतश्चास्यात्मवैरिता, परमशत्रुभूतायां स्त्रियामासक्तः, नो अन्नो एरिसो अरी अत्थि त्ति नारीओ - इत्यागमात् (तन्दूलवैचारिकप्रकीर्णके)।