________________
Re-ऋषिभाषितानि - विग्रहगतावपि सम्भवेन सिद्धावस्थायां तन्नियमनमयुक्तमिति वाच्यम्, निरवच्छिन्नकायभेदस्य विवक्षितत्वात्, तस्य च तस्यामेव सम्भवात्, विग्रहगतावपि तैजसादेरविरहितत्वात्। यद्वा कायभेदार्थ आजिः - आन्तरारातिभिः सह युद्धम्, तदेवानुसन्धायोपरत इति योगः। यद्वा कायभेदमुद्दिश्योपरत इति योगः, आई-इत्यत्र सम्बोधनार्थोऽव्ययः, वाक्यालङ्कारार्थो वा। अन्यथा वा बहुश्रुताभिमतार्थ ऊह्यः। आसमन्ताद् यतिः आयतिः - भवहेतुक्रियात्यागलक्षणभावसंवरात्मक आत्मपरिणामः, सोऽयमिति तमुदाहरेत् - अनन्तरनिर्दिष्टं मातङ्गश्राद्धं व्यपदेशयेत्। सम्भाव्यतेऽत्र आयतित्त - इति पाठः, आत्मतृप्तमुदाहरेत् विषयवाञ्छाविरततया कृतकृत्यं व्यपदेशयेत्, यथोक्तं परैरपि - यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यत - इति। कीदृशमित्याह- देवानाम् वैमानिकादिनिकायानाम्, दानवानां च - भवनपतीनाम्, एते च सदृश एव ग्राह्याः, अन्यथा वक्ष्यमाणेन साङ्गत्यानुपपत्तेः। तेषामनुमतम् - तदभिलषितक्रियाशालितया तदभीष्टम्, सिद्धिसाधकतयाऽभिमतं वा। एतेनाऽस्य बाह्याचारमात्रता परिहृता,
आर्षोपनिषद् - विबुधदृशामाव्यभिचारसम्भवात्। तेनेदं खलु भोः ! लोकम्भुवनम्, तमेव विशेषयति - सनरामरम् - मामर्त्यसहितम्, वशीकृतमेव - विजिततया स्वाधीनीकृतमेव, इत्यहं मन्ये, सव्वमप्पे जिए जिअं - इत्यागमात् ।। ___ तमहं ब्रवीमि त्रिलोकीजयितया, अतिशयोक्तिरियमिति चेत् ? न, अपि त्वल्पोक्तिः, यतः- त्रैलोक्यमेतद् बहुभिर्जितं यैर्मनोजये तेऽपि यतो न शक्ताः। मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति ।। तीर्थकरप्रभृतय इति शेषः। केनैवमुक्तमित्याह- व्यक्तः - वयःश्रुताभ्यां परिणतः, स चासौ वल्कलचीरी व्यक्तवल्कलचीरी, तेनार्हतर्षिणोदितम्। त्तिरयं इति पाठे त्रिरतमित्यर्थः, तमहं ज्ञानादित्रितयाराधनारतं ब्रवीमीति योगः।
कोऽयं वल्कलचीरीति चेत् ? अत्रायं सम्प्रदायः - पोतणपुरे णगरे सोमचन्दो राया; तस्स धारिणी देवी, सा कदाइ तस्स रण्णो ओलोयणगतस्स केसे रएति, पलितं दळूणं भणति- सामि ! दूतो आगतो त्ति, रण्णो दिट्ठी वितारिया ण य पस्सति अपुग्वजणं, ततो भणति- देवि ! दिव्वं ते चक्खु तीए पलियं दंसितं धम्मदूतो एसो त्ति, तं च दळूण दुम्मणसितो राया। तं नाऊण देवी भणतिलज्जह वुड्डभावेण निवारिज्जही जणो, ततो भणति देवि ! - न एवं, कुमारो बालो असमत्थो पयायलणे इति मे मण्णु जातं पुत्वपुरिसाणुचिण्णेण मग्गेण न गतोऽहं ति विचारो पसन्नचंदं तुम १. उत्तराध्ययने ।।९-३६ ।। २. न चायमपि दोष इति वाच्यम्, शाखाचन्द्रन्यायेन प्रतिपाद्यानुरोधेन प्रतिपादने दोषविरहात् । ३. हृदयप्रदीपे ।।२८।। ४. आवश्यकचूर्णी ।।
१.ध- मातङ्ग इति ललितविस्तरग्रन्थतृतीयपरिवर्तानुसारेण कस्यचित् प्रत्येकबुद्धस्य नाम । अस्य च त्वयुद्धक्षेत्रं रिञ्चतस्तेजोधातुं च समापद्योल्कैव परिनिर्वाणस्येहाध्ययनस्य गधे च पद्ये चानुल्लेखित्वान् मातङ्गो गज एवेत्यपरिहार्या व्याख्या । गजो मरणार्थ गहनं वनं यातीति प्रसिद्धम्। मातङ्गवदाचरन् श्राद्धो मातङ्गश्राद्धः । गजो यथा तमसि गहन उपरतो मृतस्तथा श्राद्धोऽपि कायभेदाय-मरणार्यकाकवेव प्रायोपगमं गच्छति । (चिन्त्या चेयं व्याख्या ।) २. भगवद्गीतायाम् ।।३-१७।।
अ.१.।।