________________
नल-ऋषिभाषितानि
-१६५ आहारत्थी जहा बालो, वण्ही सप्पं च गेण्हती। तहा मूढो सुहऽत्थी तु, पावमण्णं पकुव्वती।।१५-१४।।
यथाऽऽहारार्थी-भोजनप्रयोजनः, बालः - शिशुः, वह्निम् - जाज्वल्यमानमनलम्, सर्पं च - आशीविषं च गृह्णाति - मत्प्रयोजनसाधकमिदमिति मत्वोपादत्ते, तथा मूढः - पापघाते हतं दुःखमिति सिद्धान्तानभिज्ञः, सुखार्थी - दुःखापनोदप्रयुक्तसुखाभिलाषी, तुः - आश्चर्ये, अन्यम् - यत्फलमिदं दुःखं ततोऽन्यत्, पापम् - असातवेदनीयादि कर्म, प्रकर्षण हिंसादिपरिणतिलक्षणसङ्क्लेशातिशयेन कुर्वति - निकाचनादिकरणविषयीविधत्ते।
अयमाशयः - यथा हि बालः क्षुधादुःखनिवृत्त्यर्थं वह्निसोपादानं कुर्वाणो दाहदंशादिदुःखमेवादत्ते, तथैव सुखार्थितया परपीडादिपापं कुर्वाणोऽपि स्वप्रयोजनविपरीतमेव विचेष्टत इत्यत्र जीवितार्थं कालकूटभक्षणन्यायापातः। इदं पुनर्विपरीततरमित्याह
पावं परस्स कुव्वंतो, हसती मोहमोहितो। मच्छो गलं गसंतो वा, विणिघातं ण पस्सती।।
॥१५-१५॥ मोहः - सुखदुःखनिदानानभिज्ञता, तेन मोहितः - विनष्टविवेकप्रज्ञः, परस्य - स्वभिन्नजीवस्य, पापम्- पीडोत्पादनम्, फले हेतूपचारात्, कुर्वाणः - परितापादिना विदधन्, हसति - अन्तस्तोषं हासेनाभिव्यनक्ति। उक्तं च - येनापत्रपते साधरसाधस्तेन
-आर्षोपनिषद्-50 तुष्यति - इति, न चानुबद्धमपायं पश्यतीति द्वितीया मन्दस्य बालता। एतदेव प्रतिवस्तूपमयाऽऽह- वा - यथा, मत्स्यः - मत्सः, गलम् - मीनग्रहणयन्त्रम्, यत्र झषप्रलोभनाय मांसशकलमारोप्यते, तद् ग्रसन् विनिघातम् - अनन्तरमेव तालुवेधादिहेतुकं स्वसमापनम्, न पश्यति - प्रत्युत्पन्नैकदर्शितया न मतिनेत्रविषयीकुरुते। एतदेवाह
पच्चुप्पण्णरसे गिद्धो, मोहमल्लपणोल्लितो। दित्तं पावति उक्कंथं, वारिमज्ञ व वारणा(णे)।।
॥१५-१६।। प्रत्युत्पन्नरसे - सम्प्राप्तमांसशकलास्वादोद्भूतवर्तमानसुखसंवेदने, गृद्धः-सजाताऽऽसक्त्यतिशयः, तमेव विशेषयतिमोहः - वेदमोहनीयलक्षणमुदितं सङ्क्लिष्टं कर्म,स एव गुणसहस्रनिपातनान् मल्ल इव मल्लः, तेन प्रणोदितःअहितानुबन्धि कार्य प्रति प्रकर्षेण प्रेरितः, दीप्ताम् - अतिशयिताम्, उत्कण्ठाम् - इष्टलाभाय कालासहनरूपामुत्सुकताम्, प्राप्नोति - अधिगच्छति। अत्रार्थ उदाहरणमाह- वारि - हस्तिग्रहणस्थानम्, वारी करिधरणट्ठाणं - इत्युक्तेः । तन्मध्ये वारण इव - हस्तिवत्। स यथा वारिगृहीतो स्वमोक्षाय भृशमुत्कण्ठायते, तथा प्रत्युत्पन्नरसगृद्धस्तत्परिभोगायेति। गजो हि तदुत्कण्ठितस्तथा प्रयतते, यथा वारियन्त्रानुभावेन तद्ग्रहो दुर्मोक्षतामुपयाति, बन्धादिदुःखं चासौ विषहते, एवं प्रत्युत्पन्नरसाऽऽसक्तोऽपि १. पाइअलच्छीनाममालायाम्।
Ashopnisad 2.p65
2nd Proof