________________
5
10
111
15
20
25
६६ ]
[ वस्तुपालस्तुतिकाव्यानि श्रीमच्चण्डपगोत्रमण्डन ! भवत्कीर्त्या जितो यामिनीजीवेशस्तनुते तृणं निजमुखे लक्ष्मच्छविच्छद्मना ॥७॥ गुणग्रामे रामे जितसितकरे सत्यपि निजे, स्वयं गृह्णासि त्वं परगुणतादृक्षमपि यत् । अयं लोभक्षोभश्चतुर ! चतुराम्भोधिरसनावनीशिक्षादक्ष ! स्फुरति किमु ते मन्त्रिमुकुट ! ? ॥८॥ भोगीन्द्रस्त्वद्भुजेन त्रिपुररिपुरपि त्वत्प्रभुत्वप्रभावैः, शीतांशुस्त्वन्मुखेन त्रिदशसरिदपि त्वच्चरित्रप्रपञ्चैः ।
शक्रेभस्त्वद्गतेन प्रसभमशुभतां लम्भिताः सज्जलज्जं, निर्मज्जन्ति स्म तस्मिन् सचिव ! तव यशस्तोयधौ वस्तुपाल ! ||९|| भर्ता भोगभृतां बिभर्ति वसुधामेव प्रभावाद्भुतां,
दिग्दन्तीन्द्रकरस्तु हन्ति च रिपून् धत्ते च धात्रीमिमाम् ।
श्रीमन्त्रीश ! भवद्भुजस्तु कृतिनां दत्ते च वित्तव्रजं, भिन्ते च द्विषतो दधाति च धरामेषां क्व साम्यं मिथः ? ||१०|| इन्दुर्निन्दति कौमुदीसमुदयं मुक्तामणीनां ततिर्मुक्तालङ्कृतिरस्तचण्डिमहिमं दर्पी न सर्पाधिपः । गर्वं शर्वधराधरो न कुरुते न स्वर्धुनी स्पर्द्धिनी, श्रीमन्त्रीश्वरवस्तुपालयशसि त्रैलोक्यमाक्रामति ॥ ११ ॥ बलि-कर्ण-दधीचिकीर्तयः, कलिपङ्कार्पितमत्यजन् मलम् । तव दानपयोनदीकृतस्नपनश्चण्डपगोत्रमण्डन ! ॥१२॥ शङ्के पङ्कजिनीपतिः क्रतुभुजां सार्थै: स्वयं प्रार्थितः, कर्षं कर्षमिलातलादनुदिनं त्वद्दानतोयच्छटाः । श्रीमच्चण्डपवंश्य ! सिञ्चति शचीचित्तेशलीलावनं, नैवं चेत् कथमन्यथा विटपिनामप्यत्र दानक्रिया ? ||१३||
वस्तुपालस्तुतिकाव्यानि ॥
D:\sukarti.pm5\ 3rd proof