________________
10
सप्तमं परिशिष्टम् ॥
वस्तुपालस्तुतिकाव्यानि ॥ स्वस्ति श्रीवस्तुपालाय, बभौ यद्बुद्धिसुभ्रवः । क्रोडीकृताम्बरं रौप्यञ्जनभाजनवद् यशः ॥१॥ अन्तःक्षारं रिपूणां घनमपि कवलीकृत्य तृष्णातुरेव, त्वत्कीर्तिर्नाऽऽप तृप्ति भुवि सचिव ! जवात् क्षीरनीराकरेऽपि । तस्मादाकाश-नाकोरगनगरचरस्वधुनीपानहेतोः, सर्वत्रापि त्रिलोकीहितचरित ! चिरं सम्भ्रमाद् बम्भ्रमीति ॥२॥ भवद्भुजभुजङ्गोऽसौ, वस्तुपाल ! द्विषां भये । असिं दधाति फूत्कारविषोद्गारसहोदराम् ॥३॥ औषधीशसखः सत्यं, वस्तुपालयशोभरः । येन प्रसर्पता पश्य, विश्वं मुक्तामयं कृतम् ॥४॥ शेषद्वेषविधायिनीमपि भवत्कीर्ति सुधासोदरां, श्रीमन्त्रीश ! मुखस्फुरद्विषभिदे गायन्ति नागाङ्गनाः । शम्भुः स्वाङ्गविरोधिनीमपि पुनर्नित्योपरोधादिमां, देवीर्गापयते विषाकुलगलश्यामत्वसंलुप्तये ॥५॥ कल्पद्रुप्रसवावतंसमधुपीझङ्कारलब्धोपमाः, कामं कामगवीनवीनपयसां पानेन तारस्वराः । ताश्चिन्तामणिरश्मिभस्मिततमःस्तोमे सुमेरोर्गुहागर्भे चण्डपगोत्रमण्डन ! भवद्दानानि देव्यो जगुः ॥६॥ देव ! त्वत्प्रतिपन्थिपार्थिवपुरीसौधाग्रभागादिव, प्राप्य व्योमविहारदुर्लभमपि प्रौढप्ररूढप्रभः ।
D:\sukarti.pm5\3rd proof