________________
६४]
[वस्तुपालतेजःपालप्रशस्तिः दत्ते चेतसि सम्मदं सुकृतिनां तेनेयमुत्तम्भिता, चञ्चच्चारुमरीचिवीचिकलिता कल्याणदण्डावलिः । पूर्वोर्वीधरकुञ्जतः प्रसरता प्रातर्वियत्कानने, यत्राऽऽगत्य भियेव गोपतिगवीवृन्देन मन्दायते ॥७१।। यावच्चण्डपगोत्रमण्डनमणेः कीर्तिवियद्वाहिनीहस्ता दिग्गजगर्जिवाद्यविभवैोमाङ्गणे नृत्यति । दण्डास्तावदमी सुवर्णघटनाविभ्राजिनः केतनक्रीडत्किङ्किणिकारवव्यतिकरैः कुर्वन्तु गीतक्रमम् ॥७२॥ तेजःपालयशोविलासविशदश्रीणां दिशां कौतुकक्रीडामण्डपडम्बरं महदहो ! यावद् दधात्यम्बरम् । तान्नूतनजातरूपजनितः सोऽयं समुत्तम्भनस्तम्भस्तोमसमानतां वितनुतामुद्दण्डदण्डव्रजः ॥७३।। स्वस्तिश्रीव्योमदेशादुदयनतनुभूकीतिरुर्वीतले श्रीतेजःपालं प्रसन्ना वदति मतिमतां वन्द्य ! नन्द्या मदायुः । येन त्वत्क्लुप्तहेमध्वजविततभुजा दुःषमादाहदूनां, लिम्पन्तां ता मुहुर्मामिह जिनगृहिकास्त्वद्यशश्चन्दनेन ॥७४।। मोहो द्रोहधियाऽधिरोहति रसं श्रीपुञ्जहृत्पञ्जरे, क्षिप्तो यः कलिकालकेलिविधुरो दक्ष ! त्वया रक्षितः । श्रीसोमान्वयवाधिवर्धनकलासोम ! स्वयं निर्मलो, धर्मः प्रत्युपकारकर्मठतया स त्वां क्षितौ रक्षतु ॥७५॥ श्रीवस्तुपाल ! तव चित्तवनप्ररूढः, सत्त्वोपकारमतिसारणिसिच्यमानः । सत्पत्र-पुण्यकुसुमः फलदोऽस्तु तुभ्यमव्याजविश्वसुहृदे जिनधर्मवृक्षः ॥७६।। श्रीसुव्रतपदाम्भोजमधुव्रातमधुव्रतः । एतां प्रशस्तिमस्ताघां, जयसिंहः कविळघात् ॥७७।।
श्रीजयसिंहसूरिविरचिता वस्तुपालतेजःपालप्रशस्तिः ॥
D:\sukarti.pm5\3rd proof