________________
[६१
षष्ठं परिशिष्टम् ]
विद्यते हृद्यविद्यौ तदनु तदनुजौ धीनिधी वस्तुपालस्तेजःपालश्च तेजस्तरणितरुणिमस्फूतिरोचिष्णुमूर्ती । श्रीमन्नेतौ निजश्रीकरणपदकृतव्याप्ती प्रीतियोगात् , तुभ्यं दास्यामि विश्वं जयतु नवनवं धाम तन्मन्त्रमित्रम् ॥५०॥ इत्युक्त्वा प्रीतिपूर्णाय, श्रीवीरधवलाय तौ ।। श्रीभीमभूभुजा दत्तौ, वित्तमाप्तमिवाऽऽत्मनः ॥५१॥ अन्ये केचन रोचमानमतयो मन्त्रीश्वरा भास्करा, लप्स्यन्ते बत ! वस्तुपालसचिवाधीशेन साम्यं कुतः ? । सार्धं यल्लघुबन्धुनाऽपि दिविषद्वन्दैकमान्यः स्वयं, सामान्यप्रतिपत्तिगौरवपदं वाचस्पतिर्वाञ्छति ॥५२॥ वीरश्रीवरधाम्नि वीरधवले सिंहारवान् मारवान् , जेतुं यातवति प्ररूढपुलकैरङ्कयन् पौरुषम् । यस्तीर्खा यदुसिंहसिंहणबलाम्भोधि भुजक्रीडया, गर्जन्नर्जितवान् यशस्त्रिजगतीमुक्तालतामण्डनम् ॥५३॥ सम्पूर्णे भवने घनेन रजसा श्रीतीर्थयात्रापरिस्यन्दिस्यन्दनवृन्दतारतुरगवातक्रमोत्पातिना । यत्कीर्तेः सह पांशुकेलिसुहृदो नन्दन्ति मन्दाकिनीदुग्धाम्भोधि-विभावरीविभु-ककुप्कुम्भीन्द्र-रुद्रादयः ॥५४॥ येनाऽकारि तमोनिकारिकलशालङ्कारि शत्रुञ्जयक्ष्माभृन्मण्डनमिन्द्रमण्डपमहो ! नाभेयभर्तुः पुरः । तेनैकां धुंधुनीं दधद्धिमगिरिः पार्श्वस्थपार्श्वप्रभुश्रीमन्नेमिनिकेतकेतनयुगाभोगेन निर्भसितः ॥५५॥ यः शत्रुञ्जयशेखरं जिनगृहश्रीतारहारं स्खलत्ताराधोरणि तोरणं यदसृजत् तन्मूनि लक्ष्मीः स्थिता । शङ्केऽभूदुदितद्विपक्षवदना नन्तुं समागच्छतो, नाभेयं प्रणिपत्य च प्रचलतो यस्याऽऽस्यवीक्षाशया ॥५६।।
20
D:\sukarti.pm5\3rd proof