________________
६२]
[वस्तुपालतेज:पालप्रशस्तिः श्रीशत्रुञ्जयशृङ्गसीम्नि सरसि प्राप्याम्बु यत्कारिते, नीचत्वाय सुधाकराय विबुधाः कुर्वन्ति नोपक्रमम् । इत्यूहं कृतिनोऽन्वहं विदधते कुन्दावदातधुता, भास्वच्छाश्वतराकया जगति यत्कीर्त्या परीतेऽभितः ॥५७।। येन व्यधाप्यत विधुद्युतिहारिवारी, श्रीपादलिप्तनगरीमुकुरस्तडागः । यद्यस्त्यगस्तिरिह कोऽपि तदेतु तन्याद् , दो:स्फालनं मुहुरितीव महोर्मिभिर्यः ॥५८।। अर्कपालितकग्रामे, तेन तेनेऽद्भुतं सरः । यस्य निस्यन्दलेखेव, पार्वे वहति वाहिनी ॥५९।। येनोञ्जयन्तगिरिमण्डननेमिचैत्ये, नाभेय-पार्श्वजिनसद्मयुगं व्यधायि । अन्तः स्वयंघटितनाभिज-नेमिनाथश्रीस्तम्भनेशगृहमप्युदधारि हारि ॥६०॥ स्वर्गं यद्गुरुचैत्यतोरणशिरः पद्यापदैः प्रापयद्वापी-कूप-तडागमार्गचलनैः पातालमूलं ययौ । सा यत्पौषध-मन्दिरोदर-वराऽऽरामप्रपामध्यभूविश्रामश्रयणेन भूमिमपि यत्कीतिर्मुहुर्गाहते ॥६१।। यन्निर्मार्पितदेवमन्दिरशिर:कल्याणकुम्भप्रभाप्राग्भारैर्विदधे सदा सुदिवसं सर्वत्र धात्रीतले । दृश्यः शाश्वतिकस्तथा प्रसृमरश्यामच्छविच्छद्मना, यत्खड्गक्षतवैरिवामनयनावक्त्रेषु रात्रिक्षणः ॥६२।। अस्थापयत् स्थिरमतिः शकुनीविहारे, संसारतारिलसदम्बडधर्मपुञ्जे । श्रीपार्श्व-वीरजिनपुङ्गवयुग्मदम्भाद् ,
यो यामिकद्वयमिवाग्मिधर्मबन्धुः ॥६३।। १. °चत्थाय गा० ॥
25
D:\sukarti.pm5\3rd proof