________________
६०]
10
[वस्तुपालतेजःपालप्रशस्तिः वाग्देवताचरणकाञ्चननूपुरश्री:, श्रीचण्डपः सचिवचक्रशिरोऽवतंसः । प्राग्वाटवंशतिलकः किल कर्णपूरलीलायितान्यधित गूर्जरराजधान्याः ॥४०।। मतिकल्पलता यस्य, मन:स्थानकरोपिता । फलं गूर्जरभूपानां, सङ्कल्पितमकल्पयत् ॥४१॥ वाग्देवीप्रसादः (?), सूनुश्चण्डप्रसाद इति तस्य । निजकीर्तिवैजयन्त्या, अनयत गगनाङ्गणे गङ्गाम् ॥४२॥ पातालमूले पिहितांशुभासः, पृथ्वीविभागेऽपि हराट्टहासः । स्वर्गेऽपि दुग्धाब्धिपयोविलासः, कीर्तिर्यदीया त्रिजगत्युवास ॥४३॥ कीर्तिकश्मलितपार्वणसोमः, सोम इत्यजनि तस्य तनूजः । सिद्धराजगुणभूषणभाजः, संसदो विशददर्पणकल्पः ॥४४॥ उत्कर्षप्रगुणां गुणा-ऽगुणपरिज्ञानौचिती मन्महे, तस्य प्रीतिरसादनन्यमनसा येनान्वहं सेविताः । देवस्तीर्थकृदेव केवलनिधिविद्यानिधानं गुरुः, सूरि: श्रीहरिभद्र एव गुणधीः सिद्धेश एवाधिपः ॥४५।। सीताकुक्षिसरोवरैकवरलाकान्तोऽश्वराजाख्यया, तस्याभूत् तनुभूः सदाऽपि जननीभक्तौ च यः पावनः । स्फूर्जद्धर्जटिजूटकोटरपदन्यासोत्थपापच्छिदे, स्वर्नद्याऽपि समाश्रितः सितलसत्कीर्तिच्छविच्छद्मना ॥४६।। सप्तलोकचरी सप्ततीर्थयात्रासमुद्भवा । गङ्गां जिगाय यत्कीतिविश्वत्रितयविस्तृताम् ॥४७|| भैमीव नैषधमहीरमणस्य तस्य, कान्ता सती समजनिष्ट कुमारदेवी । यन्मानसे जिनपदाम्बुजभाजि शुद्धपक्षद्वयः पतिरराजत राजहंसः ॥४८॥ श्रीमल्लदेव इति तत्तनुभूर्बभूव, यत्कीर्तिपूरशशिनोर्गगनाङ्कपीठे। स्पर्धोद्धुरं प्रसृतयोरिव साम्यदण्डं, स्वर्दण्डमेव विधिरन्तरधत्त हृष्टः ॥४९॥
15
20
25
D:\sukarti.pm5\3rd proof