________________
षष्ठं परिशिष्टम्]
[५९ गीतो यत्तुलया विरोचनसुतः पातालवैतालिकैरोत्तालमनोभिरन्वहमहङ्कारं चकार स्मितः ॥३१॥ यदाननसरोजेन, नित्यस्मेरेण निर्जितः । सज्जलज्ज इवामज्जद् , यद्यशोजलधौ विधुः ॥३२॥ अर्णोराजाङ्गजातं कलकलहमहासाहसिक्यं चुलुक्यं, श्रीलावण्यप्रसादं व्यतनुत स निजश्रीसमुद्धारधुर्यम् । यस्य प्रत्येकधाराद्वयफलितभुजायुग्मशाली रिपूणां, कीलालैः पीतवासा इव समिति चतुर्बाहुतामेति खड्गः ॥३३॥ तादृक्कम्पव्यतिकरभृतां सर्वतः पर्वतानां, व्यातन्वद्भिः क्षयसममरुत्पूरशङ्कातिरेकम् । यत्प्रत्यथिक्षितिधववधूवर्गनिःश्वासवातव्रातोत्पातैरिव दिवि सदा भ्रेमुरर्केन्दु-ताराः ॥३४॥ भूभारोद्धृतिधुर्यदुर्द्धरभुजस्तस्याङ्गजन्मा स्फुरत्कीतिः श्रीधवलोऽस्ति वीरधवलोऽहङ्कारलङ्केश्वरः । यस्मिन् निघ्नति मार्गणै रिपुगणं हृष्यन्ति तस्याङ्गनाः, कामोऽयं कुरुते मदेकवशगं चित्तेशमित्याशया ॥३५।। विक्रीडतो यस्य नवप्रताप-यश:कुमारौ जगदङ्गणान्तः । प्रभावभाजौ लसतस्तदङ्गरक्षासु दक्षाविव सूर-राजौ ॥३६।। पाताले बलिराजराज्यविशदे विश्वम्भरामण्डले, यल्लीलायितमञ्जुले सुरपुरे कल्पद्रुमुद्राजुषि । दारिद्येन भयद्रुतेन सहसा यद्वैरिवीराश्रयादश्रान्तप्रसरेण शैलशिखरक्रोडेषु विक्रीडितम् ॥३७॥ यस्यासिरम्भोदसहोदरश्री:, शौर्य द्विपस्येव मदप्रवाहः । सर्पन् सदारिनरेन्द्रकीर्तिकासारपूरं कलुषीचकार ॥३८॥ सचिवप्रवरं कञ्चित् , प्रार्थितस्तेन पार्थिवः । श्रीमान् भीमो मुदा वाचमुवाच श्रवणामृतम् ॥३९।।
25
D:\sukarti.pm513rd proof